________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
स्त-मकुत्र्यंतं सुदर्शनं ॥ अन्यधाकुटी जीम-जालदत्तजयाजया || ३ || रे रे यथा यथा चाटु - शतैरन्यसे मया ॥ तथा तथा स्वसौभाग्य - गर्वेणैव प्रपूर्यसे ॥ ४ ॥ अद्यापि स्त्रीचिंता० चरित्रस्यानभिज्ञोऽसि व रे ॥ जयास्मि वशक्त्याहं । वीरानपि विरेचये ॥ ५ ॥ क२१त्वं वणिगणुः स्त्रीजि - श्यंते भूधना अपि ॥ पातयंति तरुन्नद्य स्तृणस्तंवस्य का कथा ॥ ॥ ६ ॥ प्रसन्ना जीवितं दत्ते । मेघवृष्टिरिवांगना ॥ श्रप्रसन्ना पुनः प्राणान् । गृह्णाति जगतो. ऽपि सा ॥ 9 ॥ सरसे नीरसो दीने । शूरः स्निग्धे च कोपनः ॥ कोऽपि नालोकितः कापि । नरस्त्वदपरो मया ॥ ८ ॥ जिजीविषा स्ति चेन्मानं । मुक्त्वा मानय मां तदा || नो चेत्प्रयासि मत्क्रोध -- कृशानौ तृणपूलतां ॥ ९ ॥ एवं चिकीरती वाक्य - गरलं तरली नृजुः ॥ ध्यानमंत्रनृतस्तस्य । प्राजवनोगिनी न सा ॥ १० ॥ दध्यौ सुदर्शनो धिग्मा-मजाग्यानां शि रोमणिं ॥ यदेवं कुर्वतः पुण्य-मुपसर्गो ममोचितः ॥ ११ ॥ यद्यस्य व्यसनां नोभेः । पारं पश्याम्यसुं तदा ॥ मुंचे पोतमिवोत्सर्ग-मन्यथानशनं श्रये ॥ १२ ॥ आजवान्यस्तसंजोग --- गीली निराहतः ॥ राज्ञ्या सर्वां निशां नाप । तयैजरदो जिदां ॥ १३ ॥ अथालोक्य तमा
For Private and Personal Use Only