________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप०||
বিনা||
कोनं । खिन्ना तीक्ष्ण शिख खैः ॥ सा रंजास्तंजसोमालं । विलिलेख निजं वपुः ॥ १४ ॥ | पूच्चके च तथा सर्वे-ऽप्याययुर्यामिका यथा ॥ नासान्यस्तदृशं तत्र । ददृशुस्ते सुदर्शनं ॥१५॥
| अस्मिन्नेतदसंजाव्य-मिति तैापितो नृपः ॥ तत्राययो क्रुधा काल । श्व पप्रन चाभयां ।। २०३ || ॥ १६ ॥ सान्यधानभूर्भाग्य-हीनाहं नाथ किं त्रुवे ॥ तदा त्वयि वनं याति । यजाता मे
शिरोव्यथा ॥ १७ ॥ तयाकुलीकृताकस्मात् । त्वदादेशादिह स्थिता ॥ यावत्तावदयं भूत । ३. वायासीत्कथंचन ॥ १७ ॥ चिरं चकार चानि । रिरंसुरसको मया ॥ परं वशीलरक्षार्थमौनमेव व्यधामहं ॥ १५ ॥ नित्रपोऽयं वलात्कार-मपि चक्रे यदा मयि ॥ तदोः पूच्चकाराह-मेतदेव बलं स्त्रियां ॥ २० ॥ घटते नात्र कर्मेदं । तमस्तिग्माताविव ॥ ध्यायन्निति नृपोप्रादी-दलूयोभूयः सुदर्शनं ॥ २१॥ कृपालुपनामिन्या । अन्यायं वक्तुमक्षमः ॥स मौनमादधेसंतो । ह्यन्यदोषेष्वनाहताः ॥ २२ ॥ तूष्णीकत्वान्महीनाथ-स्तं निश्चित्यापराधिनं । नामयित्वाखिले पुरे । धीवंध्यो वध्यमादिशत् ॥२३॥ महत्तमखिनी राज-दयितामे ष नास्पृशत् ॥ इत्याख्यातुमिव ज्योती-रूपः सूर्यस्तदोद्ययौ ॥२४॥ रदैः कारितः सोऽन्य
For Private and Personal Use Only