________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| गुह्याचादी गुणाश्रयः ॥ शुलायतिं खरारोहं । पटो निर्णेजकैरिव ॥ २५ ॥ तं वधोचितनेपथ्यं
। प्रतिरथ्यां पुरांतरा ॥ नामयित्वा तलारदा-श्चक्रुरुद्धोषणामिति ॥ २६ ॥ सुदर्शनोऽयं शु. चिंता
झांते । स्खलितो वध्यते ध्रुवं । नयनिष्टो नृपो नात्र । मनागप्यपराध्यति ॥ २७ ॥ यस्मि२९३|| न्नेतदसंभाव्यं । वेत्ति कः कर्मणां गतिः ॥ एषोऽपि कर्मजेयः किं । कोऽयं तैर्हि जगजितं ॥
॥ २७ ॥ यथेषोऽपि जवेदीह-क्तविश्वासोऽपरस्य कः ॥ इति पंक्तिस्थपोराणा-मालापानशृणोदसी ॥२॥ दध्यौ च जीव क्लीवत्वं । माधा बाधाजरेऽपिरे॥ दोषः कस्यैष सर्वोऽपि । वकर्मफललाग्जनः ॥ ३० ॥ यांति चेद्यांतु मंदवेव । प्राणाः सत्वरगत्वराः ।। माभून्मत्तः पुनर्जातु । लांबनं जिनशासने ॥ ३१॥ दुःखमदतशीलस्य । नाकालमरणान्मम ॥ इदमेव महदुःखं । यद्वताशा वृथानवत् ।। ३२ ॥ इति ध्यानसुधाधौत-मुखकाबुष्यमागतं ॥ गृहाग्रतः पति वीदय । हृदि दभ्यो मनोरमा ॥ ३३ ॥ अहो पुण्यवतोऽमुष्य । मुख दुःखेऽप्यकश्मलं ॥ इंदुः किमपरागेऽपि । प्रसत्तिं स्वां समुन्नति ॥३४॥ वीक्ष्य सवृतमुख्यस्या-मुष्य साक्षादिमां दशां ॥ जीवत्यद्यापि पाषाण-हृदया हि मनोरमा ॥ ३५ ॥ बारप्स्यते यदा नळ । मम ||
For Private and Personal Use Only