________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप०
। किंचन चापलं ॥ तदा यास्यत्यधो भूमि-शिष्यत्युमुमंगलं ॥ ३६ ॥ सुता गता मृता वा |
किं । सर्वाः शासनदेवताः ॥ यदेकापि न सान्निध्यं । मन्नतुः कुरुतेऽधुना ॥ ३ ॥ ततः स्व. चिंता
| गृहचैत्ये सा । पूजयित्वा जिनेश्वरान् ॥ चक्रे तदाग्रतः कायोत्सर्गमेवं कृताश्रवा ॥ ३० ॥ ए पारयामि तदोत्सग । यदा संगबते पतिः ॥ नो चेदनशनं मेऽस्तु । सर्वाः शृएवंतु देवताः॥
॥ ३॥ ॥ मा शोचीः पुति नर्तुस्ते । सन्निहिता वयं सदा ॥ इत्यकस्मान्ननोलाषा-श्रावि श्राविकया तया ॥ ४० ॥ श्तश्चारोपि शूलायां । तला रदैः सुदर्शनः ॥ शूली शीलमहिम्नास्य । दधौ स्वर्णारविंद नां ॥४१॥ दत्ता असिप्रहारास्तै--स्तन्मौलौ मोलितां ययुः ॥ हृये फावलिता पाणि-पादे त्वंगदतां पुनः ॥४२॥ जय जीव जगजेत्र-गुणास्पद सुदर्शन ॥इति वाक्पुष्पवृष्टिश्च । तदा प्रादुरभूद्दिवः ॥४३॥ नृपस्तत्क्षणमारदै-विज्ञप्तो जात विस्मयैः ॥ तत्रैत्य गाढ. मालिंग्य । तुष्टावेवं सुदर्शनं ॥४॥ सास्विकानां त्वमेवासि । सुदर्शन निदर्शनं ॥ यदेवं देवताः शील-सादयमातन्वते तव ॥४॥ अवश्यं तव देहस्य । संति केचन रक्षकाः ॥ किं वेत्यह। दयश्चर्म-लोचनो दधिवाहनः ॥४६॥ वितन्वंत्या रजःपूरं । वा नापचनवा यया मितोम्यवशो ||
For Private and Personal Use Only