________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
दितितलेऽखिले ॥ याकाशवल्गनप्रायां। कदाशां तदिमां त्यज ॥ ७० ॥ अत्यधादलया । साधु-शिक्षा ते पंमिते पुनः ॥ प्रतिज्ञानंजने जाने । जीवितं मरणाधिकं ।। ७१ ॥ ज्ञात्वा |
तवैव साचिव्यं । प्रतिज्ञातमिदं मया ॥ विना वायुवलं धूति-नहि व्योमारुरुक्षति॥ ७ ॥ २०७
तदेकदा तमानीय । निजं नाम कृतार्थय । तस्मिन्नत्रागते शेपं । शेषमीषत्करं मया ॥७३॥ एवमन्यर्थिता राझ्या । तदाझामनिगृह्य सा ॥ यस्यानयनोपायं । वीक्षांचके विचक्षणा ॥ ॥ ४ ॥ एष कामसमः काम-उन्ननानीयते सुखं ।। इति सा पंमिता काम-मूर्ति नव्यामचीकरत् ॥ १५ ॥ तां चोत्सवैः सदा साय-मंतःपुरमवी विषत् ॥ एवं च कंचुकिनातं । विदुषी सा व्यशिश्वशत् ॥ ७ ॥ श्तश्च लवनिर्वेदा-दार्षणिः सर्वपर्वसु ॥ प्रतिमाम्थोऽतिचक्राम । यामिनीः शून्यसनसु ॥ ७ ॥ अन्यदा कौमुदीपर्व-ण्यागते नागरैः सह ॥ विधातुं विविधाः केली-रवनीशो वनं ययौ ॥ १० ॥ महीपतिमनुज्ञाप्य । शिरोतिबद्मना गृहे ॥ मदनानिया
तौ । सा हि कूटोक्तिजन्मभूः ॥ ए ॥ विधित्सुर्धर्मकर्माणि । चतुर्मासकपर्वणि ॥ प्रानृता|| र्पणतः माप-मापन सुदर्शनः ॥ ७० ॥ अनुज्ञातो नरेंप्रेण । स सर्वमपि वासरं ॥ सरंगो।
For Private and Personal Use Only