________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1ET
2091
प्रतिज्ञामित्यनात्मज्ञा । चक्रे वक्रेण चेतसा ।। एए ॥ शीलशैलाश्रृंगाचे-सातयामि सुदर्शनं ॥ तदा मामनयां जुयाः । सनयामन्यथा सखि ॥ ६० ॥ कोऽयं मम पुरोऽसत्व-वणिग्मात्रं सुदर्शनः ॥ सुदर्शनधरोऽपि स्याद् । दृष्टायां मयि निर्मदः ॥६१ ॥ मृणाल लीलया हेतीः । सहते ये रणांगणे ॥ न स्पंदंते नटास्तेऽपि । दृ मात्रानिहता मया ॥६॥ एवं मिथः प्रजस्पंत्यौ । ते गत्वोपवनं बहिः ॥ तत्र रत्वा चिरं सायं । पुनः स्वस्थानमीयतुः ॥ ॥३॥ राझ्यथो पंमितां धात्रीं । स्वप्रतिज्ञामजिज्ञपत् ॥ सा स्माह अहिले कोऽयं । सग्नस्तव कदाग्रहः ॥ ६ ॥ स्वात्मभूमि परिज्ञाय । प्रतिजानाति नीतिमान् ॥ किमजा प्रतिजानीते । तरणं सरिदीशितुः ॥ ६५ ॥ अन्ये ते वालुकासम-समानमनसो नराः ॥ नारीनदीनिरक्षोन्यो । वज्रस्तंजस्त्वयं पुनः ॥ ६६ ॥ परेऽपि श्रावकाः प्रायः । परस्त्रीषु पराङ्मुखाः ॥ असौ किं पुनराजन्म- शीलशाली सुदर्शनः ।। ६७ ॥ गुरुवक्ताजजाता-जरंदास्वादपटपदः ॥ रमते रमणीदेह-वर्षोंगेहेष्वसौ कथं ॥ ६७ ।। सुप्रापाः फणिरत्नाब्धि-तलकेसरि|| केसराः ॥ पुरापं परनारी जि-र्वकः सौदर्शनं पुनः ॥ ६॥ ॥ शीललीलायितं तस्य । ख्यातं ।।
For Private and Personal Use Only