________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप०
| क्रीमा बहुविधा व्यधात् ॥ ४ ॥ यांत्याः क्रीमार्थमुद्यान-मनयायास्तदामिलत् ॥ नद्या
श्वांतरनदी । पथि पत्नी पुरोधसः ॥ ४५ ॥ सुदर्शनवधूं वीक्ष्य । बनं यांतीं षमंगजां ॥ केयं चिताणा
रामाभिरामांगी-त्यपृचकपिलाजयां ॥५०॥ वनर्तृसुहृदो नार्या । राज्यश्रीरिव षम्गुणा २६ | ॥ मुग्धे मनोरमा सेयं । षट्पुत्रेत्यनयान्यधात् ॥ ५५ ॥ सावइं कपिलालापी-देवि किं जा.
षसे वृथा ॥ सुदर्शनप्रिया नेयं । यद्यस्यास्तनया अमी ॥ ५५ ॥ स हि क्लीवोऽस्ति निःशेषमनुन्नूतमिदं मया ॥श्युक्ता प्रकटीचके । कपिला निजचापलं ।। ५३ ।। हसंत्यथ जगौ राज्ञी । निःपुण्ये विदुषि त्रुवे ।। अमुना उद्मना मुग्धां । शवः स त्यामवंचयत् ॥ ५५ ॥ स हि षंगः परस्त्रीषु । प्रचंडस्तु स्वयोषिति ॥ अमी षट् तनयास्तस्य । जानातीति जनोऽखिलः ॥ ५५॥ तन्निशम्य विलदा सा । च्युतलक्षास्त्रयोधवत् ॥ आलापीकपिला कोऽयं । देवि दो वृथा तव ॥ ५६ ॥ वाचा तं स्वगृहानीतं । मुग्धाप्यहमरीरमं ॥ त्वं जोगिनि प्रगन्नापि । प्राभूस्तनाषणेऽपि न ॥ ५७ ॥ ग्राव्णोऽपि द्राविका धत्ता-मेका चंद्रकला मदं ॥ शेषाः खखनियप्रीति-कृतो मायंति किं स्त्रियः ॥ ५० ॥ तहाणीनिः कृपाणीनि-रिव जिन्नाजया नृशं ॥
For Private and Personal Use Only