________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
Iuu
जावान् सम्यक्प्ररूपयति, नागममात्रमेव प्रमाणीकुरुते तत्रोदाहरणं - वह्नपादिसिद्धौ महानसादिहेतुर्ज्ञापको घूमत्वादेः कारणं कुंजादे टेलिंगादि, नया नैगमादयः ग्राहणाकुशलोऽचिंता पबुद्धीनपि शिष्यान् जंग्यंतरेण ग्राहयति. स्वसमय पर समय वित्परमताक्षेपेण सुखं स्वसमयं परूपयति. गंजीरः कृतेऽपि कार्येऽनौत्कर्ष याति दीतिमान् दृष्टोऽपि परवादिनः कोजयति. शिवो मारिरोगापवान् दंति. सौम्यः सर्वजनत्रियो जवति इयंभूत एवाशेषैरपि गुणशतैः कलितः सन् प्रवचनसारमागमरहस्यं परिकथयितुं युक्तो जवति एते च सूरिगुणाः क्वचिदन्यथापि दृश्यते, तद्यथा - - अविदा गणिसंपई । चगुणा नवरि हुति बत्तीसं ॥ विष य चने । बत्तीसगुणा इमे तस्स ॥ १ ॥ अस्यापि व्याख्या - श्राचारश्रुतशरीरवचनवाचनामतिप्रयोगसंग्रहरूपाष्टविधा गणिसंपच्चतुर्विधा सती द्वात्रिंशत्सूरिगुणा जयंति तत्र संयमेऽध्रुवोपयोगिता मदरहितत्वम नियतवासित्वमचंचलत्वं चेत्याचारसंपच्चतुर्धा. बहुश्रुतत्वं क्रमोमादिवाचनया स्थिर सूत्रत्वं, उत्सर्गापवादादिनिर्विचित्रसूत्रत्वं, उदात्तादिधो वशुद्विश्वेति श्रुतसंपच्चतुर्धा आरोहपरिणायोः समत्वं श्रहीनांगतयाऽखजनी यावयवत्वं, संपूर्णेद्रियत्वं,
For Private and Personal Use Only