________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप०
चिंता
॥ सोमो ॥ गुणसयकलि जुत्तो। पवयणसारं परिकहेलं ॥४॥ आसां लेशतो व्याख्यादेशो मध्यदेशस्तत्रोत्पन्नः सुखावबोधवाग्जवति. कुलं पैतृकं तहान् यथोदितं भारं निर्वाह यति. मातृकी जातिस्तयुक्तः सुविनीतो नवति. रूपवानादेयवाक्यो जवति. संहननी दृढसंहननो व्याख्यानतपोऽनुष्टानादिषु न खिद्यति, धृतियुतः कथंचिदलाने न दैन्यं याति. अनाशंसी श्रोतृन्यो न वस्त्रादीहते. अविकबनोऽस्वश्लाघी, स ह्यनुरुतः स्यात्. यमायी न शाव्यो न शिष्यान् वाहयति. स्थिरपरिपाटिः स्थिरपरिचितग्रंथस्तस्य हि सूत्रं न गिलति. गृहीतवाक्योऽप्रतिहतवचः स्यात्. जितपरिषद् परवाद्यकोच्यो जवति. जित निमः सूत्रार्थपरिवर्तकः शयानुशिष्याणां शिक्षयिता. मध्यस्थः संवादको नवति. देशकालजावको यथायोगं देशादिगुणानवबुध्य विहरति हृदयंगमां च देशनां विधत्ते. श्रासन्नलब्धप्रतिजो वादिनावष्टब्धः सद्यः प्रत्युत्तरदानदमो नवति, नानाविधदेशनाषाको नानादेशजविनेयप्रत्यापयनसमर्थः स्यात्. ज्ञानदर्शनचारित्रतपोवीर्यलक्षणे पंचविधे श्राचारे युक्तः श्रद्धावान् स्यात्. सूत्रार्थतहुनयविधिज्ञः सम्यगुपसर्गापवादौ वक्ति. उदाहरणहेतुकारणनयनिपुणस्ताम्यान् ।
For Private and Personal Use Only