________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
॥ धर्मदेशनां ॥ ७० ॥ व्यंतरी पंमिता देव-दत्ता चान्येऽपि नागराः ॥ श्रुत्वा तद्देशनां के के। ॥ न प्राबुध्यंत जंतवः ॥ ३१ ॥ श्वं विहृत्य वसुधावलये विलीन-मीनध्वजो नवरजो दलयन्
जनानां ॥ श्रीमान् सुदर्शनमुनिर्वनिताविरक्तो-प्यालिंगतेस्म शिवनायकया क्रमेण ॥ ७ ॥ ए|| इति श्रीसुलगकथा समाप्ता. ॥ इत्युक्ता श्रावककुलस्य दुर्खन्नता. अथ गुरोर्खनतामाह--
॥ मूलम् ॥-विमलंपि कुलं अहलं । जइ लप्न धम्मदेसन गुरू ॥ पत्तंपिजाणवत्तं । विहलं निजामएण विणा ॥ २५ ॥ व्याख्या-सुगमा ॥ २५ ॥ इदानीं गुरोः स्वरूपमाह
॥ मूलम् ॥-उत्तीसगुणसमे । तयनावे अप्पमत्तगीयबो ॥ जो सो नौजव गुरु । तरे तारे जवजलहिं ॥ २६ ॥ व्याख्या--पत्रिंशता गुणैः समेतो युक्तो गुरुनवति, ते चामीदेसकुलजारूबी । संघयणी धीजु अणासंसी ॥ अविकबणो अमाई । थिरपरिवामी गहियवक्को ॥१॥ जियपरिस्सो जियनिहो । मनबो देसकालजावन्नू ॥ आसन्नलरूपश्नो।
नाणाविहदेसनासन्नू ॥ २॥ पंचविहे आयारे । जुत्तो सुत्तबतकुनयविहिन्नू ॥ अहरणहे. || उकारण । नयनिजणो गाहणाकुसलो ॥३॥ ससमयपरसमयविऊ । गंजीरो दित्तिमं सिवो ||
For Private and Personal Use Only