________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यो । महिमा खलु अनयमित्तस्स ॥ १७ ॥ व्याख्या-स्पष्टा, जावार्थस्तु कथानकगम्यः. ||
अथार्षकुमारकथा-आसीन्मगधदेशस्ये । ग्रामे नाना वसंतके ॥ सामायिक इति क्षेत्री । चिताण|| तस्य बंधुमती प्रिया ॥१॥ अन्यदा सुस्थिताचार्य-व्याख्यायां तावुनावपि ॥ संसारजार२५७ निर्विलो । नेजाते युगपद् व्रतं ॥२॥ सूत्रार्थलालसः साधु-यहरदगुरुनिः सह ।। साध्वी
पुनः प्रवर्तिन्या । साकं देशे पृथक्पृथक् ॥ ३ ॥ अन्यदा विहरतौ तौ । कंचन पाममीयतुः ॥ सस्मार प्राग्विलासानां । साधुः साध्वी निरीक्ष्य तां ॥४॥ चित्तमुवृंखलीभूतं । यदा तेन निरुध्ध्यते ॥ तन्मत्तशंगवत्क्षेत्रं । प्रत्यधावत्तदाधिकं ॥ ५॥ तच्चेतश्चापलं तेन । द्वितीयो शापितो मुनिः ॥ जगाद ही प्रमादस्ते । कोऽयं साधो श्रुतोदधेः ॥ ६ ॥ शल्यं कामा वि. पं कामा । कामा विषधरोपमाः ॥ कामान् प्रार्थयमाना । अकामा यांति दुर्गतिं ॥ ७॥ सोऽप्यूचे किं करोम्येष । एषा दृग्गोचरं गता ॥ फलं मर्कटिकेवोच्च-माकृष्यत्येव मे मनः ॥
॥७॥ सोऽप्यथाख्यत्प्रवर्तिन्या। बंधुमत्याश्च साप्यहो ॥ वातोध्धूतं रज श्व । साधोर्गोप्यं || वितस्तिरे ॥ ॥ ॥ दध्यो बंधुमती धिग्मां । सर्वथानर्थहेतुकाम् ॥ यथा धूमलहर्येव । मुनेर्म
For Private and Personal Use Only