SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० || नार्याणामित्याह मूलम् ॥-जह जह तेसिमिंदिय-मणोबलं तह तहायरो पावे ॥ ता तेहिं तो चिंता० मन्ने । पवरं एगिदियत्तंपि ॥ १६ ॥ व्याख्या-यथा यथा तेषामनार्याणामिद्रियमनोवलं प. २५७ टुपटुतरं स्यादिति गम्यते, तथा तथा पापे जीवसंहारमांसाहारपरदाररमणाद्यकृत्ये आदर स्तीव्रतरो जायते, ततो मन्ये इति वितर्काथों निपातः, तेन्योनार्यमनुष्येच्य एकेजियत्वमपि प्रवरं श्रेयः. अयमर्थः-वयमपि जानीमो न हि पापप्रकृतय एकेंद्रियाः कदापि पंचेंजियेन्यः प्रशस्या नवंति, परं तेषामिजियपटुतया मनोबलेन च दुस्तरतरनरकनिबंधने पापकमणि सविशेषां प्रवृत्तिमालोक्य स्यादयमपि वितकों यदेच्य एप्रिया अपि वरियांसः, स्वपप्रयत्नतया स्वल्पचेतनतया च तेषां नरकाईकर्मबंधानावात्. न च वाच्यमनार्यदेश्योऽपि संयमश्रियं बनार श्रीयाऽकुमार इति परमसुहृत् श्रीअजयकुमारबुद्धिसाध्यत्वात्तत्प्रतिबोधस्येत्याह ॥ मूलम् ॥-नुप्पन्नोवि अणारिश-देसे जं श्रदर्व वयं पत्तो ॥ सो बुद्धिमहानिहि For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy