________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप० म्ना नाम्ना च परिवर्ततेऽपि ततः श्रोतृणामव्यामोहाय तवक्षणमाह
॥ मूलम् ॥-जब न जिणकराणा । न चक्किबलकेसवाण अवयारा ॥ न य जिणधम्मपवित्ती । सगजवणाई अणजा ते ॥ व्याख्या-यत्र जिनानामहतां संबंधीनि कल्याणानि २५६ जन्मदीदादीनि न जायंते, तथा यत्र चक्रिवलकेशवानां चक्रवर्तिबलदेववासुदेवानामवता
रा न नवंति, तथा यत्र साधूनामुपगमान्न च जिनधर्मस्य प्रवृत्तिापारः कोऽप्यस्ति, ते देशाः शकयवनादयोऽनार्या श्त्युच्यते. यदागमः-सगजवणसबरबब्बर--कायमुरंमोमुगो. पक्कणया ॥ अरवागकणरोमस-पारसखसखासिया चेव ॥ १ ॥ दुबिलयलजसवोकसनिवंबपुलिंदकुंचनमररया ॥ कुंचायचीणचंचुत्र-मालवदमिला कुलग्या य ॥२॥ केकयकिराय हयमुह-खरमुह तह तुरगमिंढगमुहा य॥हयकमा गयकमा । अणेय अणारिया बहवे ॥ ३॥ पावा पचंमरुद्दा । अणारिया निग्घिणा निरणुकंपा ॥ धम्मोत्ति अकराई।
जेसु न नजंति सुविणेवि ॥ ४॥ एवं चानार्यलक्षणे प्ररूपिते आर्यलक्षणमपि प्ररूपितमे. || व तद्विपरीतत्वात्. ॥ १५ ॥ अथ तत्तथा दुर्खनमपि लब्धं मानुष्यमार्याणामेव सफलं ना
For Private and Personal Use Only