SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० म्ना नाम्ना च परिवर्ततेऽपि ततः श्रोतृणामव्यामोहाय तवक्षणमाह ॥ मूलम् ॥-जब न जिणकराणा । न चक्किबलकेसवाण अवयारा ॥ न य जिणधम्मपवित्ती । सगजवणाई अणजा ते ॥ व्याख्या-यत्र जिनानामहतां संबंधीनि कल्याणानि २५६ जन्मदीदादीनि न जायंते, तथा यत्र चक्रिवलकेशवानां चक्रवर्तिबलदेववासुदेवानामवता रा न नवंति, तथा यत्र साधूनामुपगमान्न च जिनधर्मस्य प्रवृत्तिापारः कोऽप्यस्ति, ते देशाः शकयवनादयोऽनार्या श्त्युच्यते. यदागमः-सगजवणसबरबब्बर--कायमुरंमोमुगो. पक्कणया ॥ अरवागकणरोमस-पारसखसखासिया चेव ॥ १ ॥ दुबिलयलजसवोकसनिवंबपुलिंदकुंचनमररया ॥ कुंचायचीणचंचुत्र-मालवदमिला कुलग्या य ॥२॥ केकयकिराय हयमुह-खरमुह तह तुरगमिंढगमुहा य॥हयकमा गयकमा । अणेय अणारिया बहवे ॥ ३॥ पावा पचंमरुद्दा । अणारिया निग्घिणा निरणुकंपा ॥ धम्मोत्ति अकराई। जेसु न नजंति सुविणेवि ॥ ४॥ एवं चानार्यलक्षणे प्ररूपिते आर्यलक्षणमपि प्ररूपितमे. || व तद्विपरीतत्वात्. ॥ १५ ॥ अथ तत्तथा दुर्खनमपि लब्धं मानुष्यमार्याणामेव सफलं ना For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy