________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप०
चिंता
ՉԱՍ
लिनितं मनः ॥ १० ॥ शीलात्मा मयि जीवंत्यां । साधोरस्य न जीवति ॥ तन्मे मृत्युरपि श्रे- | या-नित्यचे सा प्रवर्तिनीम् ॥ ११॥ सा सबकः स्वमदृष्या-नशनेन दिवं ययौ॥ तनिशम्य यतिर्जात-बैलयो दध्यिवानिति ॥ १५ ॥ अबलाया अहो सत्त्वं । यदेवं सा विपेदुषी ॥ पुरुषस्यापि धिक् क्कैव्यं । ममाद्यापि जिजीविषोः ॥ १३ ॥ अथात्तानशनः सूरेस्तदनालोच्य दुष्कृतम् ॥ स प्रियोत्कंठित श्च । तदैव त्रिदिवं ययौ ॥ १४ ॥ छीपोऽस्त्यंतरकूपारं । कूपाराममनोहरः ॥ श्रीमानमुद्रसामुग्-सारकोश वार्डकः ॥ १५ ॥ राजाभूदाईकस्तत्र । शत्रुनिन्मित्रवर्धकः ॥ वार्षिकेति प्रिया तस्य । प्राप्ता श्रीरिव वारिदेः ॥ १६ ॥ साधुजीवो दिवश्युत्वा । तस्याः कुक्षाववातरत् ॥ जातः सोऽप्याईकानिख्यां । लेने तेषां ह्यसौ स्थितिः ॥ १७ ॥ पितृन्यामार्डको भूमि-जलान्यामाईकंदवत् ॥ अवयंत गुणेजींवैरिवानंतैः श्रितः सदा ॥ १७ ॥ मंत्री श्रेणिकराजस्य । सदःस्थं नृपमन्यदा ॥ निर्दिष्टो वेत्रिणानंसी-हिमुच्योपायनं पुरः ॥ १५ ॥ प्रफुलवदनः प्रीत्या । तं बनाये नरेश्वरः ॥ अस्ति नः कुशली बंधुः । श्रीमान् श्रेणिकनूपतिः ॥ २० ॥ सोऽप्यूचे नोत्पलस्येव । तस्याकुशलसन
For Private and Personal Use Only