________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
१ए
॥ इव ॥ ४४ ॥ उपस्थिते नृपे बह--बकध्याना हढासनाः ॥ स्वं स्वं धर्म निवेद्योच्चै-रगम-। स्ते यथागतं ॥ ४५ ॥ उवाच सचिवो वत्स । पश्यैताः पदपंक्तयः ॥ त्वदंतःपुरिकालोकाध्यंजंत्येषां सरागतां ॥ ४६॥ वालुकां तां समीकृत्य । तेन जैनमुनीश्वराः ॥आकारिता हितीयेऽहि । तत्रैव विनिवेशिताः ॥ ४ ॥ सिद्धांते तेऽनिशं लीनाः । शुशांते न मनो दफुः ।। आयातस्तस्य च जूलर्तु-राहतं धर्ममूचिरे ॥ ४ ॥ गतेषु तेषु चाणिक्य-चंद्रगुप्तमनाषत पश्यैतां वत्स साधूनां । पदपंक्तिर्न वीक्ष्यते ॥ भए ॥ अमीनिक्षित श्रेणं । न तव स्ववशेंद्रियैः
आत्मारामा ह्यमी रामा । गणयति तृणोपमाः ॥ ५० ॥ कः काचं सति सद्रत्ने । कश्वागं सति सिंधुरे ॥ कः शमी सति कल्पनौ। कः पह्रीं सति पत्तने ॥५१॥ को दास्यं सति सा. म्राज्ये । कः पंकं सति चंदने ॥ को मिथ्याशासनं जैने । शासने सति सेवते ॥ ५५ ॥युग्मं ॥ ततो नूमान् सनिवेदः । स व्यलीकेषु लिंगिषु ॥ लादाराग वोर्णायो । स्थिरोऽनूजिनशाप्त
ने ॥ ५३ ॥ निशीव पद्मकोशोऽलू-त्कोशो नूमिजुजोऽन्यदा ॥ निःश्रीकः श्रीकरीबुद्धिं । चा || णिक्योऽथ व्यचिंतयत् ॥ ५४ ॥ इन्यानाहूय वास्तव्यान् । नक्त्या जोजयतिस्म सः ॥ श्रा.
For Private and Personal Use Only