________________
Shri Mahavir Jain Aradhana Kendra
उप०
चिंता
१७
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
fuक्योsपि गुरून्नत्वा । प्रोचे पूज्यैः समुध्धृतः ॥ पतन्नदं प्रमादांधौ । साधुशिक्षावरत्रया ॥ ॥ ३४ ॥ स्फुटमुक्ता गुणाधाराः । सारश्रीनायकाश्च वः ॥ न व्याहारा श्रमी किंतु । नव्या हाराः सतां हृदि ॥ ३५ ॥ तत्क्षमध्वं न यच्चक्रे । साधुचिंता मया पुरा ॥ अथ प्रासुकजक्ता— रनुग्राह्मो जनो ह्ययं ॥ ३६ ॥ पीतामृत व श्रीतो । धाम स्वमगमत्ततः ॥ जक्तपानादिकं जक्तः । साधुज्यः स सदाप्यदात् ॥ ३७ ॥ नृपः कदापि मिथ्यात्वं । ययौ पाखंमिनां गिरा ॥ स हि स्वनावो जीवानां । नीचैर्गतिरिवांजसां ॥ ३८ ॥ ततोऽस्य तातदेशीयो । जिनधर्मे कलालसः ॥ चाणिक्यः स्माह वत्सैषु । किं पाखंकिषु रज्यसि ॥ ३५ ॥ श्रमी प्रांतवदुन्मार्गा । हिमवज मिमालयाः ॥ कुशीला हलवत्कूट बहुलाः शैलवत्पुनः ॥ ४० ॥ मेयैषां ज्ञायते वृत्तं । त्वमपि ज्ञापयिष्यसे ॥ इत्युक्त्वा नूपतेर्धर्मे । वक्तुं तानाजुहाव सः ॥ ४१ ॥ समुदान तानेतान् । प्राक्षिप्तोज्ज्वलवालुके ॥ उपतिःपुरमेकांत - स्थाने स्थापयतिस्म सः ॥४२॥ अन्यर्णवर्तिनूपाल - जामिनी भूषण कणैः ॥ तच्चित्तकोणे चेतोजू - श्चिरसुतोऽप्यजागरीत् ॥ ॥ ४३ ॥ संभूय विवशात्मानः । सर्वे ते जालकाध्वना ॥ श्रनुपागममैतांतःपुरीः पामरा
For Private and Personal Use Only