________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नपण
चिंता
२४ए
तथा 'पुरिसेत्ति' महाकं पुरुषं प्रतीत्य जिनगणधरादीनां जन्मनावतारेण, तत्र जिना अर्हतः, गणधरा छादशांगीकर्तारः, आदिशब्दाच्चतुर्दशपूर्वविदादयः, श्ह नारकतिरश्चां च. चैव का? सर्वाधमत्वात्. देवत्वे तु यद्यपि दिव्यश्रीसंजारनासुराः शक्रादयः पुरुषाः संति, तथापि गुणाधिकतया तेषामपि गौरव्या जिनादयो मनुष्य जव एवावतरंतीति जावः. तथा चरणेन चारित्रमाश्रित्य सर्वविरत्या, यतः सकलकर्मव्याधिविध्वंसमहौषधीसर्वविरतिर्मनुष्याणामेव संनवति, देवनारकाणामविरतत्वात्. तिरश्चां तूत्कृष्टतोऽपि देशविरतत्वात्. यत एवं मनुष्याः सर्वोत्तमाः. अत एव शेषजीवेन्योऽमी स्वल्पा इत्याह
॥ मूलम् ॥-चंदनतरुव मुत्ता-गरव मरगयमणिव कणयंव ॥ सव्वुत्तप्रतिको वा। मणुश्रा सेसेसु जीवेसु ॥ ए ॥ व्याख्या-यथा धवखदिरपलाशादिवृदेषु भूयस्वपि सर्वोत्तमत्वाञ्चंदनतरवः स्तोकाः, यथा वाऽयःशीशकाद्यकरेषु मुक्ताकराः, काचस्फटिकादिमणिषु च मरकतमणयः, लोहत्रपुताम्रादिषु च कनकं सुवर्णधातुः, तथा शेषेषु नाकिनारका दिजीवेषु प्रायुक्तयुक्त्या सर्वोत्तमा इति मनुजाः स्तोका एव विवक्षितक्षणे प्राप्यते. तथाहि-श्रागमे
For Private and Personal Use Only