________________
Shri Mahavir Jain Aradhana Kendra
उप०
चिंता
१२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूपतिसां संशोजयामास यः ॥ दानोदारमतिर्यतिद्विपकरे योऽयोजयत्स्वं करं । सत्यं सोऽयमको विजयते श्रीमूलदेवो नृपः ॥ ६० ॥ ततः स भूपतिस्ताय - मानो जनकवत्प्रजाः ॥ अवंतीशेन सौहार्द । चक्रे चक्रेश्वरः श्रिया ॥ ६१ ॥ सोऽथ निर्घृण शर्माख्यो । विप्रस्तत्र स॥ दविष्टस्यैव तद्वास- ग्रामं तस्मै ददौ नृपः ॥ ६२ ॥ तदानीं देवदत्तापि । मूलदेवविमंबनां ॥ साक्षान्निरीक्ष्य चुक्रोशा-चलं क्रोशायतवरा ॥ ६३ ॥ रे त्वया किमुढास्मि । यन्नान्यमिह मृष्यसि ॥ धनांध मद्गृहं मुंच । नो चेत्यक्षसि जीवितं ॥ ६४ ॥ नन्निर्वास्य गृहादेव - दत्ता गवोपनूपति || याचत प्रसादं तं । न्यासीकृतवरं तदा ॥ ६५ ॥ ददामि ते किमित्युक्त - वति नूनृति सा जगौ || मूलदेवं विनास्वामिन प्रसाद्यः पुमान् मम ॥ ६६ ॥ कुपितेव ब्रुवाणासि । किमित्युक्ता नृपेण सा ॥ जगादाचलडुर्वृत्तं । ज्वलत्यश निवस्कुधा ॥ ६७ ॥
थाहूयाचलं नूपोऽ- ज्यधात् किं रे पुरे मम ॥ नेतासि कुरुषे येन । निग्रहानुग्रहौ स्वयं ॥ ॥६८॥ असूयन्मूलदेवाय । त्वं वध्योऽसीति जाषिणः ॥ भूपालव्यालतः सैव । कथंचन ररक्ष तं ॥ ६ ॥ मदृदृष्टौ तमनानीय । मायासीरिति मूनुजः ॥ श्रज्ञौषधं पुराद्व्याधि-मित्र तं नि
For Private and Personal Use Only