________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
| रवासयत् ॥ ॥ मूलदेवं ततोऽन्वेष्टु-मचलः प्रचचाल सः ॥ न तु कचन तं प्राप। निः
पुण्य श्व शेवधिं ॥ ३१ ॥ दध्यौ च मूलदेवोऽपि । २हितं देवदत्तया ॥ श्यामया तारयां चक्षु चिंता
-रिव राज्यं वृथा मम ॥ १२ ॥ कलाः पंचदशा यांति । यांति वा चंद्रमंगलं ॥ एका पुनधुंवा तिष्टे-न्न प्रस्तां विना यतः ॥ ७३ ॥ एवं मम मनः का का । कामिनी नागतागता ॥ तस्थौ सा तु स्थिरीय । न मनस्तां विना यतः ॥ ४ ॥सोऽथ छूतमुखेनेव-मवंतीश्वरमालपत् ॥ चौरी मञ्चेतसो देव-दत्ता वसति ते पुरे ॥ ३५ ॥ तामन प्रेषयेपैन । निविमरनेहबंधनां ॥ रुणनि स्वमनोगुप्तौ । नान्यस्तस्या हि निग्रहः ॥७६ ॥ ज्ञात्वा तदाशयं प्रेषी - ततोऽवंतीनायकः ॥ देवतादत्तसाम्राज्यः । स ह्यनुलंध्यशासनः ॥ ७ ॥ देवदत्ता रथारूढा । ययौ बेन्नातट पुरं ॥ प्रावेश्यत च नूपेना-तःपुरं परमोत्सवैः ॥ ७॥ वियोगचित्रातापार्ता । चिरात्प्राप्य हृदीश्वरं ॥ खात्यंन श्व शस्यश्रीः । सापि प्रोखासमातदत् ॥ ७ ॥ श्तश्च नृतनांमोऽगा-दचलः पारसं तटं ॥ यात्ततनांमसंजारः । प्राप बेन्नातटं पुरं ॥७॥ उपादायामुपादाय । स्थालं रत्नौघपूरितं ॥ उपतस्थे महीनाथं । सोऽथ छाःस्थनिवेदितः
For Private and Personal Use Only