________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
श्श्श्
॥ ८१ ॥ दूरादवनतं प्रीति-प्रांजलं पटुचेतनः ॥ श्रचलोऽयमिति क्षिप्रं । दितीशस्तमलपत् ॥ ८२ ॥ मूलदेवं तु भूपालं । नोपलक्षयतिस्म सः ॥ को लक्षयति वैशाखे । शाखिनं फाल्गु चिंता नेदितं ॥ ८३ ॥ अजानतेव भूपेन । पृष्टे तस्यानिधादिके ॥ उश्र्वसन्निव दर्पेण । सवृत्तमचलो जगौ ॥ ८४ ॥ वदन स्थितदर्पेण । हृदि न्यासीकृतधा ॥ शुल्कार्धीकरणाञ्चक्रे । प्रसादस्तस्य भूभुजा ॥ ८५ ॥ अस्माकं दानचौर्येण । स्यात्प्राणांतोऽपि निग्रहः ॥ शेषार्धेन ततश्वद्म | विधेयमिति चोच्यते ॥ ८६ ॥ दानमंरुपिकां गत्वा । वस्तु जांमान्यदर्शयत् ॥ यावत्पंचकुलायासौ । तावत्तत्राययौ नृपः ॥ ८७ ॥ तव किं शुल्क निर्वाहो - ऽजवन्नो चेत्करोम्यहं ॥ इत्युक्ते नूनुजा दर्ता - दचलो द्विगुणोऽजवत् ॥ ८० ॥ स्वामिंस्तव प्रसादेन । मंक्षु पंचकुलं मम ॥ सर्वं निर्वादयामास । शुल्कमेवमुवाच सः ॥ ८० ॥ अथ जूसंज्ञया राज्ञा । शौटिककाः प्रगुणीकृताः ॥ मर्माणीव पुनस्तस्य । वस्तुजांमान्यशोधयत् ॥ ए० ॥ राज्ञोचे जोः किमिक्षत्रे | मृषाभाषी हि नाचलः ॥ तथापि यदि संदेहो । दार्यतां जांगवस्तु तत् ॥ १ ॥ तैस्तथा विहिते वस्तु — नांमाइ हिरसारतः ॥ गुप्तं तस्यांतरात्मेव । सारं वस्तु विनिर्ययौ
For Private and Personal Use Only