________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
॥ ॥ ए ॥ अथ रोषेण संहार-रुअरीज्वपुर्नृपः ॥ सर्व वस्तु स्वमुखांकं । कृत्वाचलमबंधयत् ||
| ॥ ए३ ॥ वस्तुव्ययेन चेन्मुच्ये । जीवंस्तनाग्यवानहं ॥ चिंतयेति चपेऽसौ । कंक्रयेव जर- 1 चिंता
नवः ।। ए ॥ मापः खजवनं प्राप । नीतो बडः स वाग्रतः ॥ किमेवं कुरुषे कूट-मित्यु१५३ को भूजुजाच्यधात् ॥ ॥ विश्वस्तवंचनं माया-रचनं वचनं मृषा ॥ गुरून् विनापि वि
थेयं । वणिजां स्यादयत्नजाः ॥ ए३ ॥ अथीते यत्किंचित्तदपि मुषितुं ग्राहकजनं । मृदु ब्रूते यहा तदपि विवशीकर्तुमपरं ॥ प्रदत्ने यत्किंचित्तदपि समुपादातुमधिकं । प्रपंचोऽयं वृत्तेरहह गहनः कोऽपि वणिजां ॥ ए ॥ श्युक्तवंतमंतस्थ-जयं तमनुयुक्तवान् ॥ किं होः प्रयजिजानासि । मां न वेति नरेश्वरः ॥ ए७ ॥ को वेत्ति भानुवन्न त्वां । नत्वा तेनेति नाषिते ॥ भूपोऽन्यधत्त चाटूनि । मुंच जल्प यथातथं ॥ एए ॥ तर्हि सम्यग्न जानामी-युक्तवत्यचले लिया ॥ सादादिव श्रियं देव-दत्तामानाययन्नृपः ॥ २०॥ ह्रीणस्तां वीक्ष्य तं जानन् । मूलदेवमिलापति ॥ संजातद्विगुणातंको । बजा जुजाचलः ॥ १ ॥ मुंचेः कदापि मामेवं । त्वया प्रोक्तं तदा ततः ॥ प्राप्तोऽपि निग्रहस्थानं । मया संप्रति मुच्यसे ॥२॥ अथ
For Private and Personal Use Only