________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उप०
fits | तस्य प्रत्यार्पयन्नृपः ॥ समस्तमपि तद्वस्तु । न संतरबलघातिनः ॥ ३ ॥ व्यजिज्ञपन्नृपं सार्थ-नाथो नाथ तथा कुरु ॥ यथावंतीश्वरोऽवंत्यां । प्रवेशं मेऽनुमन्यते ॥ ४ ॥ चिंता पृथिवीपुरुहूतोऽथ । तं तस्मै ददौ निजं ॥ इतोक्त्यावंतीनाथोऽपि । तमवंत्यामवी विशत्
१२४
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५ ॥ अथान्यदा मूलदेवं । महीनाथं सदः स्थितं ॥ एत्य व्यजिज्ञपन् पौरा -- श्रौराकुलितचेतसः ॥ ६ ॥ यच्छास्त्रेषु श्रुतं पूर्वं । न तु प्रत्यक्षमीक्षितं ॥ तदेव चौर्यमय श्वः । पुरे तव जवत्यो ॥ ७ ॥ समं समस्तश्रृंगारे - चौरैरात्ते धनेऽधुना ॥ निर्यथेभ्यः परं वेणि-- श्मश्रु
स्माकमस्ति जित् ॥ ८ ॥ तद्देवो यततामस्मा - न्नस्मात्तस्कर संकटात् ॥ त्रातुं ददातु वा स्थानं । सुखवासाय किंचन ॥ ए ॥ अथ भूपः स्फुरत्कोपः । प्रोवाचारक्षका निति ॥ रे पुरे चौरिका कैयं 6 जवत्सु प्रजवत्स्वपि ॥ १० ॥ ते प्रोचुरेक एवासौ । चौरोऽस्ति न तु भूरयः ॥ परं स डुहोऽस्माकं । मनः क्लीवात्मनामिव ॥ ११ ॥ स चौरो दैत्यवत्कुरो । न लेने न च लप्स्यते ॥ श्रस्ति नः केवलं रात्रि - जागरो रोगवृद्धये ॥ १२ ॥ नृपो दध्यावमीजिः किं । वशकैत सिद्ध्यति ॥ मयैव जेष्यते चौरः । श्रीरामेणेव रावणः ॥ १३ ॥ मा धत्त तस्करजयं ।
For Private and Personal Use Only