________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उप०
खं ॥ तत्सहायेन पोतोऽयं । तत्पारं प्राप नादृजुतं ॥ ७४ ॥ मन्यमानस्ततस्तीर्ण-मपि संसारसागरं । दीक्षायामुत्सुको नैछ - न्मित्रस्यापि स संगमं ॥ १५ ॥ बिंबमाशातनाजीरु - रजयाय स्वकैर्नरैः ॥ स प्रैपीन्न हि रत्नस्य । स्थानं रत्नाकरं विना ॥ ७६ ॥ स तत्रैव नवत्र्या२६५ मुत्वा किंचन कांचनं ॥ शेषं समर्प्य नृत्यानां । यावद्गृह्णाति संयमं ॥ ७७ ॥ तावदेवं दिवो देवी | वागभूदाईकांगज || जोगकर्म न तेऽद्यापि । क्षीणं तन्माग्रहीतं ॥ ७७ ॥ तपसा बेतुकामस्त - कर्म रज्जुमिवासिना । नाकण्र्येव तां वाचं । व्रतं भेजे स साहसी ॥ १९ ॥ निधिकृतं धनमिव । प्राप्य प्राग्नविकं श्रुतं ॥ तेनात्तदीपत्र मार्ग । मौनद्रं पश्यतिस्म सः ॥ ॥ ८० ॥ तपसा शयन् देहं । नृषयन् शुजजावनां ॥ पक्षीव पाशनिर्मुक्तो । विजहे सम हीतले ॥ ७१ ॥ इतश्च
स्वरामणीयकग्रामी - कृतत्रिदशपत्तनं ॥ वसंतपुर मित्यस्ति । नगरं गरिमास्पदं ॥ ८२ ॥ तत्रेयो देवदत्तोऽभून्मान्यो राझोऽपि यो गुणैः ॥ तस्य संचितसोशीस्य -- धना धनवती प्रिया ॥ ८३ ॥ स च बंधुमतीजीवः । समतीत्यामरं जवं ॥ उदपादि तयोः पुत्री । पुत्रेच्यो
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only