________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
বিনা
२६६
minsप्यतिवबजा ॥ ३ ॥ विश्रुता श्रीमती नाम्ना । धाना कनकजित्वरी ॥ विद्या निरिती.
सादा-दिव सा ववृधे क्रमात् ॥ ५ ॥ नियत्या प्रेरितः प्राप्य । वसंतपुरमाईकिः ॥ बहिदेवकुले क्वापि । तस्थौ प्रतिमयाथ सः ॥ ६ ॥ स्तश्च श्रीमती सापि। सखीनिः सह खेखितुं ॥ संकेतितेव प्राग्जन्म-जळ तत्रागमत्तदा ॥ ॥ कुर्वत्यो वरवरण-क्रीमां बीमां विनाखिलाः ॥ सख्यो देवकुलस्तंजान् । वर्धिग्वालचापलं ॥ ७ ॥ मृगीव मुग्धा ब्राम्यंत।। । सर्वतोऽपीच्यनंदिनी ॥ स्तंनं कमपि नापश्यत् । सा स्वस्य वरणोचितं ॥ ॥ स्वं स्वं स्तंनममुंचंत्यः । सत्यं पतिमिवाथ सः ॥ ऊचुः किं दुर्लगासि त्वं । सखि नाप्नोसि यदरं ॥ ॥ ए ॥ तदरंतुदमाकर्ण्य । वचनं सा दणं स्थिता ॥ निन्नेव शक्त्या दृष्टेवा-लीना लि. ढैव वह्निना ॥ ॥ वस्त्रैणलोचना सापि। ब्रमंतीतस्ततस्ततः ॥ तमेव मुनिमविष्ट । । प्राक्पुण्यदर्शितं रहः ॥ ए२ ॥ अयं मया वृतः सख्यो। नाहं मोदये कदाप्यमुं ॥ वं खं वरं नवंत्योऽपि । मात्यानुश्चेत्पतिव्रताः ॥ ए३ ॥ इति तस्यां प्रजस्पंत्यां । वृतं सुष्ट्विति ला. | पिणी ॥ रत्नोपं देवतावर्ष-गर्जिजरितांबरा ॥ ए ॥ सखी गर्जिवस्तासु । साधुपादठ्यां.
For Private and Personal Use Only