________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप०
तरा ॥ शारदीव नदी कूल-हयांतः श्रीमती स्थिता ॥ ए५ ॥ अवधूयाथ तां बालां। तू- ||
लालानमिव छिपः ॥ ततः प्रतस्थे वेगेन । दिव्यवाक्चकितो मुनिः ॥ ए६ ॥ तत्रैय नृपतिः चिंता
पौरैः । सहादित्सत तझनं ॥ अनाथस्य धनस्य स्या-शाजा स्वामीति नीतिवित् ॥ ए॥ २६७
सादेपमाचचदेथ । देवी किं भूप गृध्यसि ॥ धनमेतन्मयादायि । श्रीमतीवरणोत्सवे ॥ ॥ ए७ ॥ तद्देवदत एवैत्त-दादत्ता कोऽपि नापरः ॥ देव्येत्युक्ते. तदादत्त । श्रेष्येव सकलं धनं ।। एए ॥ देवदत्तो धनैः पूर्णः । कौतुकैश्च महाजनः ॥ स्वं स्वं धामेयतुः क्वापि । कन्यापि फलदायिनी ॥ १०० ॥ काले जामातृचिंतात । श्रीमती जनकं जगौ ॥ तात यः प्राग्मया ववे । भीता यं शरणं व्यधात् ॥ १॥ गृह्णता वरणं अव्यं । यस्मै दत्ता त्वयाप्यहं । मुनी. श्वरः स एवास्तु । वरो मे किमु ताम्यसि ॥२॥ साक्षिणोऽत्र पुरीलोकाः । साक्षिणी सा च देवतो ॥ वदामि नीतिबाधं चेत्तदा मां वारयंत्वमी ॥३॥ एवं तन्निश्चयं ज्ञात्वा । ब. जापे श्रेष्टिपुंगवः ॥ वद विझे स विज्ञेयः । कथं वायुरिव चमन् ॥ ४॥सा प्रत्यवोचतामंद॥ मंदाक्षमृदिताक्षरं ॥ सम्यग्जानाम्यहं तात । तमवामांहिलक्षणा ॥ ५॥ ददाना दानशा ||
For Private and Personal Use Only