SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नया ॥ दृढसौहृदः ॥ ६३ ॥ वत्सास्माकं च तेषां च । प्रीतिः प्रानृतवानिकैः ॥ नान्योन्यमिलनेने. ति।निषिध्यत नृपेण सः ॥ ६॥ ॥ गुर्वादेशवशस्त्यक्त्वा । शेषकृत्योऽथ दध्यिवान् ॥ योगीव चिंता परमात्मान-मनयस्यैव नाम सः ॥ ६५ ॥ अपृष्ट्वाप्येष गंतेति । चकितस्तस्य चेष्टया ॥ २६४ तजदार्थ नृपोऽमुंच-पंचयोधशतानि च ॥ ६६ ॥ कुमारस्तैर्निरुकोऽपि । श्रमायुरिव कर्मनिः ॥ न मित्रमिलनोत्कंठां । जही मोदस्पृहामिव ॥ ६७ ॥ स विश्वासयितुं विश्वान् । योधान् व्याह्यालिकं व्यधात् ॥ तुरगेणाग्रतो गत्वा-मिलतेषां दणात्पुनः ॥ ६ ॥ घव्यर्धयामयामायैः । क्रमालां विवर्धयन् ॥ नित्यं व्यायामकारीव । पूरादप्यवसिष्ट सः ॥ ६ए । एहिरे याहिरे शश्वत् । कुर्वतस्ते पदातयः ॥ योधाः सर्वेऽपि निर्वेदं । ययुः सूर्यातपाकुलाः ॥ ७० ॥ ततस्ते जातविश्रंजा-स्तस्थुरवायासु शाखिनां ॥ प्रहरायंतरं कृत्वा । सोऽपि तेज्योऽमिलत्पुनः ॥ १ ॥ विश्वान् विश्वास्य तानेवं । कालेन कियतापि सः ॥ सङ्गीचकार प्रचन्नं । पोतं प्रत्ययितैनरैः ॥ ७ ॥ तरुबायानिविष्टेषु । योधेष्वेव कदाचन ॥ बारूढः पोत|| मादाय । प्रतिमां सह कांचनैः ॥ ३३ ॥ तीणोऽब्धि हनुमान् यस्य । वायोः पोतः स्वयं सु For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy