________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
झीबिंबमाईतं ॥ तस्यांतरं तमो जेतुं । जानुबिंबमिवोदितं ॥ ५४ ॥ तदाचरणबुद्ध्या सौ | सर्वांगेषु नियोजयन् ॥ घटनां वापि न प्राप । त्रिलोकाजरणं हि तत् ॥ ५८ ॥ वीक्षापनो चिंता वीक्षमाणो । विं दृष्ट्या निमेषया ॥ कापीदृग्दृष्टमित्यूहा - दस्मरत्पूर्वजन्म सः ॥ ५६ ॥ - २६३ || ध्यौ च प्राहं भृत्वा । नाम सामायिको मुनिः ॥ जावसामायिकामष्टः । प्राप्तोऽस्म्येवमनार्य तां ॥ ७ ॥ मन्ये ममैव बोधार्थ — मनार्यस्य दवीयसः ॥ अजयः प्रेषयामास । मतिमान् प्रतिमा मिमां ॥ ५० ॥ अजयस्याद्भुतं बुद्धि - वैजवं न स्तवीति कः ॥ योंधायेव दृशं वोधं । दूरस्थायापि मे ददौ ॥ ५९ ॥ दृष्टं जानाति रत्नं सुवणिगपि नटो दृष्टमाहंति लक्ष्यं । ग्लानं वैद्योऽपि दृष्टं पटयति सुगुरुर्बोधयत्येव दृष्टं ॥ दृष्टं पांथं पथिज्ञः पथि लगयति योऽबोधयन्मामदृष्टं । दिष्ट्या धीमत्सु सीमा स जयति मगधाधीशजन्मा सखा मे ॥ ६० ॥ त दबंधोर्दर्शनात्तस्य । कृतार्थीकृत्य लोचने ॥ अनुनेष्ये पुनर्दीहां । रोषितामिव वजां ॥ ६१ ॥ arit पूजयामास | सोल्लासः परमेश्वरं || मा पुनर्दुर्लजोऽस्त्वं । देव देवेत्युदीरयन् ॥ ॥ ६२ ॥ सोऽथ व्यजिज्ञपद्रूप -- मनुमन्यव तात मां ॥ मिलित्वाजय मित्रस्य । येन रयां
For Private and Personal Use Only