________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विता
२६२
नविबुध्यते ॥ कर्परं तत एवेष्टं । यइते स्वीयसौरनं ॥ ४३ ॥ स राजा न्यायदेष्टा यः । स दी.
पो यस्तमोपदः ॥ तहनं यत् त्रिवर्गार्थ । तन्मित्रं यत्प्रबोधकं ॥ ४० ॥ पूरस्थोऽसौ कथं बो. ध्यो । यहादविदर्शनात् ॥ जातिं स्मरेत्कदाप्पेष । बुध्येत च ततः सुखं ॥ ४५ ॥ ध्यात्वे. त्यादीशितुर्विध । हैमं हैमविभूषणं ॥ बीजं बोधिधुमस्येव । स न्यधत्त स मुझके ॥४६॥ समु. मकं च तं दिव्ये । वासती भूषणानि च ॥ मंजूषायां निचिकेप । पूजोपकरणानि च ॥ ४ ॥ पुनर्यदाउँकेशाय । प्राहिणोन्मंत्रिणं नृपः ॥ तदा प्रदाय तस्मै तां । मंजूवामनयोऽज्यधात् ॥ ॥ ४ ॥ सौम्येयमाऽकेरा । वाच्यमंतच वाचिकं ॥ स्नात्वा मित्र रहः सेयं । पेटोदघा. व्या त्वया स्वयं ॥ ४ ॥ उमित्युक्त्वार्डकछीपं । गत्वा श्रेणिकढौकनं ॥ दत्वा नृपाय सोगबत् । कुमारस्य गृहं रहः ॥ ५० ॥ तस्मै पेटां प्रदायाख्य-दजयस्य स वाचिकं ॥ तन्निशम्य सुधासिक्त । श्वार्ड किरमोदत ॥५१॥ स्नातश्च विजनं गत्वा । स्वयं पेटां व्यमुद्रयत् ॥ न्यधाकिमत्र मे मित्र-मित्युत्कलिकयाकुलः ॥५॥ चंधांशुभिरिव च्यूते । वीदयांतर्वाससी || रसी ॥ पर्यधत्त ततो दिव्य-भूषणैः स्वं व्यञ्जूषयत् ॥ ५३ ॥ उन्मुद्रिते समुझेथ । सोऽद्रा
For Private and Personal Use Only