________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नपर
|| -निरीक्ष्यांतर्वनं मुनीन् । ते नरास्तेनिरे शुकिं । बन्नमागत्य मंत्रिणं ॥ ३५ ॥ दिने तछंद. ||
ने शंक-मानः स्थानस्थ एव सः ॥ अवंदत गुरुन् दत्त-सप्ताष्टानिमुखक्रमः ॥ ४० ॥ मनो चिंता०
गूढपथत्वेना-परिजेद्य गमागमं ॥ प्राहिणोद्गुरुसेवायै । दिवापि स पुनः पुनः ॥ ४१ ॥ सा३०० यं गत्वा गुरुन्नत्वा । सोऽवग्नाथ तथा कुरु ॥ जैनो धर्मः प्रथामेति । यथा पृथ्वीशपर्षदि ॥
॥ ४५ ॥ सादीव शूकलमगस्त्युदयोबुधिं वा । मंत्रीव सर्पमिनपाल व हि ॥ अंजोऽनिषेक श्व दुग्धमुदस्तफेनं । एनं समर्थ शमयस्त्र नृपं विरुझं ॥४३॥ गुरुरूचे न चादृष्टं। वेध्यं वीरोऽपिविध्यति ॥ अष्टमातुरं धीमान् । वैद्योऽपि नो चिकित्सति ॥४४॥ काष्टं तदापि नादृष्टं । सरलीकुरुते क्वचित् ॥ अदृष्टं तं तवाधीशं । बोधयामः कथं वयं ॥ ४५ ॥ मयोपायेन स प्रा. त-रिहानेय इति ब्रुवन् ॥ चित्रः स्वमंदिरं गत्वा । भूपमूचे निशात्यये ॥ ४६॥ नेतर्ये तव कांबोजाः । संति प्राग्ढोकिता हयाः ॥ अद्य गत्या परीक्षस्व । चतुरश्चतुरोऽपि तान् ॥४७॥
तेष्वेकं हयमारुह्य । बाह्यालीउद्मना नृपः ॥ चित्रेण तां दिशं निन्ये । यत्र ते संति सूरयः ।। || ॥ ४ ॥राध्वक्रमणोत्पन्न-क्लमं प्रस्वेदविक्लिदं ॥ राजानमानयच्चित्रो । वनं निग्रंथपावनं ॥
For Private and Personal Use Only