________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
.. ॥ ४ ॥ कैर्वचनवैचित्र्या-नीयंते यां दिशं रयात् ॥ संचरंते तया पृथ्वी-पालका बा- || उप०
सका श्व ॥ ५० ॥ तदा पुरो निविष्टेषु। केषुचिन्नद्रकात्मसु ॥ सुध्वानी विदधानोऽभू-श
णधर्मदेशनां ॥ ५५ ॥ श्रुता तरुतलस्थेन । देशना सा प्रदेशिना ॥ ऊचे चित्र किमत्रास्ति ३०ए
। घरटः कोऽपि कानने ॥ ५५ ॥ चित्र ध्वनिरियं कर्ण - कोटरे मे कट्टयसे ॥ स्वामिनक्तस्त्वमेनं चे-त्तदा वारय वारय ।। ५३ ॥ गत्वाथ पुनरागत्य । चित्रो भूपमनाषत ॥ देव धर्म वदन्नस्ति । वने कोऽप्येष निकुकः ॥ ५४ ॥ रुषोतालोऽथ भूपालो-ऽन्यधामकुटिनीषणः ॥ कथं चित्र विवेशासो । देशेऽस्मिन् मयि रदके ॥ ५५ ॥ कदर्थयिष्यतेऽनेन । मद्देशोऽप्यन्यदेशवत् ॥ यद्येष ताड्यते बाढं । तपैत्यपरोऽपि न ॥ ५६ ॥ एवमेवैवदित्युक्ति-नाजा चि. त्रेण संयुतः ॥ चचाल रोषरक्तादो । भूमानुजीर्णमुजरः ॥ ७ ॥ चित्रेणाथ धियां धाम्नान्यधीयत नराधिपः ॥ कोऽयं स्वामिन् वृथा निक्षु-मशके तव विक्रमः ॥ ५० ॥ पृच्च्यते स निजझान-हेतुः किंचिदगोचरं ॥ येनोत्तरप्रदानाया-शक्तो जिहेति स स्वयं ॥ ५ ॥ ततः || वीणानिमानोऽसौ । रात्रिमादाय नंदयति ॥ तत् श्रुत्वा नापरोऽप्यत्र । कोऽपि निक्षुः समे
For Private and Personal Use Only