________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
प|| यथाशक्ति प्रपेदाने । धर्म धीजाजने जने ।। नामग्राहं गुरुश्चित्र-मब कौशलं ॥ १७ ॥ ॥
स्वत्तावन्नद्रकश्चित्रो । गुरुणा जाषितस्तदा ॥ महोदयपदं प्राप्त-मिवात्माननमन्यत ॥ १७ ।। ।चताण आदाय गुरुतः सार-सम्यक्त्वां कादशवतीं ॥ राजकार्यमसौ गौणी-कृत्य धर्म सदा व्यधात्
|॥ १५ ॥ श्रावं श्रावं गुरोर्वाचं । सोऽनवन्नवतत्व वित् ॥ पायं पायं पयोदस्य । बद्धमूल व
अमः ॥ २० ॥ सिङसाध्योऽन्यदा चित्रो वजन निजपुरीप्रति ॥गुरूणामाग्रहं तेने। तत्रागंतुं कृतांजलिः ॥ २१ ॥ तेऽप्यूचुः सौम्य सबायं । पुपितं फलितं वनं ।। नूयोनिरनिगम्येत । पथिकैविगैरपि ॥ २२ ॥ तदेवानजिगम्यं स्या-निलिंगुवयसाश्रितं ॥ यः कृषत्य रिवत्पांथ-पक्षिणां सहसाक्षिणी ॥ २३ ॥ एवं कुस्वामिना क्रांता । कांतापि श्वेतवी पुरी ॥ कथमाश्रीयते सङ्गि-स्ततः सारथिरज्यधात् ॥ २४ ॥ लब्धोऽप्यलब्धवनावी । धोऽयं जगवन्मया ॥ यावप्रदेशिस्वामी मे । धत्ते धर्मविरोधतां ॥ २५ ॥ न तं बोधयितुं शक्तिः । कस्यापि नवतो वि. ना ॥ विना जनार्दनं केन । दम्यते कालियोरगः ॥ २६ ॥ स्वरूपं स्वप्रनोर्जानन् । नाहं कुर्वे कदाग्रहं ॥ परं पश्यथ लानं चे-तत्तत्रांचध्वमेकदा ॥ ११ ॥ पूज्यैानार्थिनिस्तत्र । नचित्य ||
For Private and Personal Use Only