________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०॥
चिंता
नि कुवासनः ॥ ५ ॥ प्रत्यदोकप्रमाणो यो। जीवखनरकादिकान् ॥ निहुतेस्मा खिलानर्थान् ।। सिकचौर श्वोहितः॥ ६ ॥ शुक्लपक्षाः सदाचार-चतुरा अनगारिणः ॥ न यस्य विविशुः
| शं। मराला इव जंगलं ॥ ७॥ सूर्यकांतालवत्तस्य । शौर्यवृत्तिग्वि प्रिया ॥ सूर्यवन्महसां रा३०५ शिः । सूर्यकांतस्तु तत्सुतः ॥ ७ ॥ बनूव सारथिस्तस्य । चित्रश्चित्रधियां निधिः ॥ स ययौ
राजकार्येण । श्रावस्ती पुरमन्यदा ॥ ए ॥ अजिरामोपदापाणि-मिलितस्तत्र जूजुजः ॥ पृ. थुश्रि श्रीपदान्यासे । वासमंदिरमापसः ॥ १० ॥ अन्यदा पुत्रमित्रायै-र्युक्तं स्नातमलंकृतं ॥परिपुरं स तत्रस्थो । यांतं लोकमलोकत ॥ ११ ॥ अस्कंदमुकुंदादि-याखान्यो वा महो. त्सवः ॥ किं बहिर्विद्यते कोऽपी-ति नृत्यानन्वयुक्त सः ॥ १२ ॥ तेऽपि ज्ञात्वा जगुः स्वा. मि-श्चतुनिमहोदधिः ॥ श्रीपार्श्वनाथसंताने । विश्रुतः श्रुतकेवली ॥ १३ ॥ केशी गणधरः पुर्या । उद्यानमधुनापुनात् ॥ तमनंतशमं नंतु-मयं याति जनबजः ॥ १४ ॥ युग्मं ॥ अथा.
रूढो रथं चित्रो । विनोदेन वनं गतः ॥ प्रणम्य परया प्रीत्या । निषसाद गुरोः पुरः ॥१५॥ || पौरवातं च चित्रं च । समुदिश्याथ के शिना ॥ देशना विदधे धर्म-पुमपीयूषसारिणी ॥१६॥
For Private and Personal Use Only