________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपक
वंता
विलग्गपुरिसंपि ॥ श्य सारंजो अ गुरु । परमप्पाणं च बोवे ॥१॥ इदानीं दृष्टांतगर्न स. । द्गुरोर्माहात्म्यं वक्ति
॥ मूलम् ॥-खीणोवि धम्मधाक । पएसिरजमि जे समुहसि ॥ तं किर सम्मं से. ३०४ विय। गुरुचरणरसायणस्स बलं ॥ ३० ॥ व्याख्या-गाथार्थः सुगमः, जावार्थस्त्वयं-यथा रो.
गिणो देहे राजयक्ष्मणा क्षीणोऽपि धातुः सुसेवितेन सम्यग्वैद्योक्तेन रसायणेनोपचर्यते, तथा प्रदेशिभूपते राज्ये नास्तिक्येन वीणोऽपि धर्मधातुः सुसेवितेन श्रीके शिकुमारगुरोर्वचनरसाय-|| नेन पुनर्नवीकृत इति. व्यासार्थः कथानकगम्यस्तच्छेद___समस्ति केतकीनिवृ-भूरिवासात्र जारते ॥ चित्रमीश्वरवालच्यं । न मुंचति कदापि या ॥१॥ तदर्धे श्वेतवीनाम । पूरस्ति स्वस्तिनाजनं ॥ यत्रामाश्च कवींद्राश्च । विशिष्टार्थंकदृष्टयः ॥॥ प्रतापतपनस्तत्र । प्रदेशिभूपतिर्बनौ ॥ मित्रशत्रुदृशं योऽदा-दंनोजकुमुदोपमा
म् ॥ ३॥ यः स्वयं नास्तिको लोकान् । लोकायतिकशासने ॥ दृढीचक्रे चिरं द्यूत-कारवद् । || यूतदेवने ॥ ४॥ यः प्रमादो व्रतानीव । गव्यानीव सुरालवः ॥ पंचापियूषयामास । शासना
For Private and Personal Use Only