________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप०|| mil ॥ मूलम् ॥-नीणिति कहं नविया । गंजीरा नबंधकूवा ॥ ज अवलंबं सुगुरू
वएसरासी न करिति ॥ २७ ॥ व्याख्या-स्पष्टा, नवरं नीतित्ति निर्गवति. उक्तं च
अज्ञानबन्नदृशां । नविना लवकूपसंकटे पततां । एकैव नवति गुरुजन-वचनवरत्रा परित्राणं ३०३ ॥१॥ एवं सद्गुरुस्वरूपमुक्त्वाथ व्यतिरेकमाह
॥ मूलम् ॥-न य चोयंति पमत्तं । नेव पयासंति विहिपथं सम्मं ॥ सबचचामुवाई। ते गुरुणो जवपहसहाया ॥ २५ ॥ व्याख्या-ये गुरवः प्रमत्तं धर्मे मंदादरं साधुं श्रावकं वा वत्स! किं प्रमाद्यसि ? पुनः पुनदुर्लन्नेयं सामग्री, विरसावसाना हि विषयाः, कस्तेषु व्या. मोहः? परमार्थबंधुर्धर्म एव, न ह्यसावादृत्य मोक्तुं युक्तः, इत्याद्युपदेशैर्न चोदयंति प्रवर्तयंति स्वकृत्येषु, तथा तथाविधाचार विकलतया मास्म लोकेऽस्माकमवज्ञाभूदिति न सम्यग्यथाव स्थितं विधिपथं विधिमार्ग साधुश्रावकसामाचारीरूपं प्रकाशयंति, किंतु सर्वत्र पुण्यपापनिवृत्ते जने केवललोनावेशाच्चाटु मुखप्रियमेव वदंतीत्येवंश लाश्चाटुवादिनः, ते गुरवो लवपथं जाम्यतां जीवानां सहाया श्व जवंति. यदाह--जह लोहसिला अप्पंपि । वोलए तह
For Private and Personal Use Only