SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ नप|| दुचितदेशनया सुखं बोधं जनयतीत्येतद्गुणध्यस्य मुख्यता, शेषास्तु गुणास्तत्परिकरप्रायाः, ।। य एवं विधः स गुरुः पोत व प्रवहणमिव स्वयं जवजलधि तरत्यन्यानप्यनिश्रितांस्तारयति. चिताण यदाह-जह लहुदारुविरईन । पोर्ट तारे गुरुयपि ॥ तह कम्मलहुयपत्तं । सयं तरं तारए अन्नं ॥१॥ ननु गुरुः परं कयं तारयतीत्युच्यते उपदेशहारेण, तथा चाह ॥ मूलम् ||-जन्ठ न मणी न दीवा । न य चंदा न य रवीवि दिप्पंति ।। तंपि सुगुरूवएसा । अचं हेलाइ पयमंति ॥ २७ ॥ व्याख्या-यत्र जीवाजीवादिके थे न मणयश्चंधकाताद्याः, न दीपा गृहमणयः, न च चंद्राः शीतांशवः, न रवयोऽपि दीप्यंते, बहुवचनं जिनमतापेदा, मण्यादयोऽपि यमर्थ न प्रकाशयंतीत्यर्थः, तमप्यर्थ वस्तु सुगुरूपदेशा हेलया सुखेनैव प्रकाशयंति. अयमर्थः-न हि गुरुः करे धृत्वा कंचन संसारात्तारयति, किंतूपदेशक्षणे पुण्यपापादिकान् नावांस्तथा कथंचित्प्ररूपयति, यथा संजातवैराग्याः श्रोतारः परिणाम वि. शुद्ध्या स्वयमेव संसारसागरं तरंतीत्युपचारादगुरवोऽपि तारका एव. ॥ २७ ॥ उपदेशसारत्व|| मेव गुरोर्दर्शयति For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy