________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंताणा
Toil ब वोदधेः ॥ ॥ अत्रांतरे विश्वनृतौ ॥ रंगाचार्ये समागते ॥ सा प्रोचे नामुना तुख्यः । ।
कोप्यन्यो जारते श्रुतः ॥ २॥ मूलदेवोऽन्यधान्नद्रे । येन त्वमपि शिक्षिता ॥ किं ब्रूमस्तस्य वैपुष्यं । तदपि ज्ञास्यतेऽथवा ॥ ३० ॥ कुब्जोऽयमित्यवशाय । प्रारब्धे विश्वजूतिना॥ वि| चारे लारते सोवकू । पूर्वापरविरोधतां ॥ ३१ ॥ कस्त्वं कुब्ज विचारेस्मिन् । धनुर्वेद वार्नकः ॥ विश्वतिर्वदन्नेवं । मूलदेवेन हकितः ॥ ३ ॥ कि मंमयसि पांकित्यं । रंगापंमित रे म. यि॥ विनिमः किमु तालानि-मठपारापता वयं ॥ ३३ ॥ कथं कुर्मस्त्वया वादं । वयं सांप्रत. मुत्सुकाः ॥ खं जाड्यमित्यपहुवन् । विश्वतिर्विनिर्ययौ ॥ ३४ ॥ दृष्ट्वा तत्पाटवं देव-दत्ता चित्तानुरागिणी॥ निपत्य पादयोर्मूल-देवमेवं व्यजिझपत् ॥ ३५ ॥ जारती जरतो विश्वावसुतुंबरुनारदाः ॥ प्रत्यक्षा अद्य सर्वेऽपि । त्वयि दक्ष निरीक्षिते ॥ ३६ ॥ कुलरूपाकृतीर्वक्ति । कलाकौशलमेव ते ॥ कुरुते कषरेखैव । विशेषं स्वर्णलोहयोः ॥ ३७॥ तथाप्यादृत्य रूपं स्वं ।। मेघमुक्त श्वोमुपः ॥ प्रिय पूरय मददृष्टि-चकोरीपारणस्पृहां ॥ ३० ॥ तयेत्यन्यर्थितो रू|| पं । स्वानाविकमियाय सः ॥ अधिकादरदं तत्स्या-द्यत्प्रदीयेत चाटुनिः ॥ ३५ ॥ तं मूर्त
For Private and Personal Use Only