________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता०
मिव वर्धकः ॥ १७ ॥ दास्या प्रोक्तेऽथ तद्वते । देवदत्तानुरागिणी ॥ स्वयं गत्वा चटूक्त्या तमानिन्ये निजमंदिरं ॥ १० ॥ तयोरन्योन्यमालापे । जाते पीयूषपारणे ॥ वीणाकार शिरोरत्नं । तत्रागारकोऽपि गायकः ॥ १९ ॥ तद्वीणाक पितं श्रुत्वा । साधु साध्विति जाषिणी ॥ देव२०१ || दत्ताधुना मौलिं । धूर्तः सोऽपि तथाकरोत् ॥२०॥ पृष्टस्ततया शिरःकंप-देतुं धूर्ताधिपो जगौ ॥ अद्भुतं वीक्षमाणस्य । शिरः कस्य न कंपते ॥ २१ ॥ स्त्रियः सर्वत्र वीक्ष्यंते । सगर्णान पुनः पुमान् ॥ श्रयत्वानि वीक्ष्येते । स्त्रीपुंसावपि गर्जितौ ॥ २२ ॥ स्त्रीवीणेयं सगर्जास्ति । पुमान् दंमोऽपि तादृशः ॥ इत्युक्त्वादर्शयतंत्र्यां । केश दंडे च कर्करं ॥ २३ ॥ अथ तस्मै नि जां वीणां । प्रवीणार्पयतिस्म सा ॥ तयात्तया विरेजेऽसौ । पुंरूपेव सरखती ॥ २४ ॥ मूलदेवे स्वयं वीणा - वादके देवदत्तया || ऐंडसदस्तदा मेने । निर्विश्वावसुतुंबरुः || २५ ॥ तंवीपावादनाम्नायं । वीणाकारेऽथ याचति ॥ धूर्तराजोऽन्यधागड । नाहं जानामि किंचन ॥२६॥
1
'
युक्तः सर्वविद्यानां । वीणायाश्च विशेषतः ॥ विद्वान् विक्रमसेनोऽस्ति । पाटलीपुत्रपत्तने ॥ ॥ २७ ॥ तविष्य मूलदेवोऽस्ति । सोऽहं तत्पारिपार्श्वकः ॥ तलं कलाया नो वेद्मि । कुरुचि
For Private and Personal Use Only