________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
तलोचनः | श्रेष्टी यष्टिजिराहत्या - दिदेश तनयानिति ॥ १६ ॥ रे लक्ष्मीकंदकुद्दाला । वाला व्याला श्वोन्मदाः ॥ गुरुगौरव गौरांशु - राहवः कामवादवः ॥ १७ ॥ रत्नानि तान्यशेषाणि । चिंता दिशः सर्वा मन् भ्रमन् ॥ श्राहृत्य वेश्म विशत | सुचिरेणापि नान्यथा ॥ १८ ॥ एवं निर्वासिताः पित्रा । पुत्रास्ते रत्नलिप्सवः ॥ प्रेमुर्भृशं जुवं रंका । इव जोगोचिता श्रपि ॥ १९५ ॥ चतस्रोऽपि दिशो लभेरन् । तान्येव रत्नान्यखिलानि तेऽपि ॥ कृतधर्मा न पुनर्मनुव्य-जवाच्च्युतो मानुषतां कदापि ॥ २० ॥ इति पंचमदृष्टांतः ॥
२०५
श्रथ व चंद्रपानदृष्टांतः- नगरं पाटलीपुत्र-मस्ति गौमविभूषणं ॥ यत्र मांगल्यदीपंति । सौधो निशि तारकाः ॥ १ ॥ तत्र भूपोऽजवछंखो । दक्षिणावर्तशंखवत् ॥ समुज्ज्वलगुणः श्रीणां । कारणं वारिताशिवः ॥ २ ॥ तस्य प्रशस्य सौभाग्य – जयश्री कुक्षिनूरभूत् ॥ ॥ पुत्रश्चित्रकलामूलं । मूलदेव इति श्रुतः ॥ ३ ॥ ह्रींकार इत्र निःशेष-मायाबीजं महामतिः ॥ वाद्य रूपवतां लीला-वतां योऽजनि यौवने ॥ ४ ॥ सरलकूरसञ्चौर - पौरपामरपर्षदि ॥ सोऽमिलत्तादृशीनूय । वस्तुस्तोमे यथा जलं ॥ ५ ॥ स द्यूतव्यसनी स्तैन्यं । पुरस्यांतरकारयत् ॥
For Private and Personal Use Only