________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
॥ ताकाः कोटिसंख्यया ॥ वेवंतीव्योंम्नि वल्लीव । तत्पुत्रा श्रावुलोकिरे ॥ ५॥ दध्यिवांसश्च उप०
चेत्तात-स्तनुते रत्नविक्रयं ॥ तदस्माकमपि द्रव्य-कोटयः स्युः सुदुर्घटाः ॥ ६॥ चलाचलां
चलान् पश्चा-दुत्तन्नीमो धजान्वयं ॥ नीरसैर्जरठस्पर्शे । रत्नैबंदीकृतैर्हि किं ॥ ७॥ यया छि२०४
षो न यंते । श्रीयंते न च बांधवाः ॥ घटदीपिकयेवालं । बुद्ध्या सध्या च नस्तया ॥ ७ ॥ यदि कचिपिता याति । नुन्नोऽस्माकं मनोरथैः ॥ तद्रत्नविक्रयाकोटि-वजनाम लनामहे॥ ॥ ए ॥ एवं विमृशतां तेषां । धनदो धनदोहदी ॥ ययौ देशांतरं न श्री-रस्ति दुस्त्यजसअनां ॥ १० ॥ विना सवित्रा पुत्रास्ते । तारावछिजजेंनिरे ॥ आविश्चक्रुश्चिरत्नानि । रत्नान्यापणवीथिषु ॥ ११ ॥ ययाचे.यो यथा रत्नं । मूख्येनास्पेन नूयसा ॥ विक्रीय तत्तथा अव्य-मेव संजगृहुश्च ते ॥ १२ ॥ विदेश्या रत्नलानात्ते । हृष्टा देशांतराण्यगुः ॥ व्यधुश्च श्रे. ष्ठिनः पुत्रा । ध्वजारोपं स्ववेश्मनि ॥ १३ ॥ रत्नव्ययादवाप्तेषु । तेषु कोटिध्वजानियां ॥ ध. नार्जनोर्जितः श्रेष्टी । निन्ये खोकः सनाश्रतां ॥ १४ ॥ वीचीयितं मरुध्धूतै-यः पुत्रानंदवा| रिधेः ॥ श्रेष्टिनः शीर्षशूलाय । तैश्चपेटायितं ध्वजैः ॥ १५ ॥ रत्नविक्रयवर्धिष्णु-क्रोधलोहि ||
For Private and Personal Use Only