________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता २०३
उप० ।। जूंजमाणमणित्विषः ॥ धास्थानेऽत्र प्रतिस्तंनं । संत्यष्टशतमश्रयः ॥ १२ ॥ अदैर्दीव्यन्म
या साकं । त्वमाकंपविमुक्तधीः ॥ जयमासादयन्नधि-मेकां स्तंजस्य जेष्यसि ॥ १३ ॥ पुन| ते जयन्नभिं । द्वितीयां च विजेष्यसे ॥ स्तंनस्यैकस्य निःशेषा । जेतव्या एवमश्रयः ॥१४॥ एवमेव क्रमायाः । शेषस्तंजाखिलाश्रयः ॥ यद्येकदापि स्खसति । तद् द्यूतं याति मूलतः ॥ १५ ॥ ततः स यतनिष्णात-स्तातघातनिवृत्तधीः ॥ प्रयासानीरारेने। रंतुं राज्याय - मुजा ॥ १६ ॥ कदाप्यसावस्खलितं विजित्य । स्तंनानशेषानपि लाति राज्यं । अपुण्यनैपुण्यमना न नूयः । प्राप्नोति मानुष्यमहो मनुष्यः ॥ १७ ॥ इति चतुर्थद्यूतदृष्टांतः ॥
अथ पंचमरत्नदृष्टांतः प्रारच्यते-रुम धनसमृकाख्य-मस्ति ख्यातं वितौ पुरं ।। यस्य स्थिरस्य संसर्गा-दिव श्रीश्चापलं जहौ ॥१॥ तत्रानूनदः श्रेष्टी। यो नानारत्नसंग्रहात् ॥ रत्नाकर इति ख्याति-मुदधेर्विदधे वृथा ॥२॥ यद्यद्ददर्श शुश्राव । रत्नं क्वापि स कौतुकी ॥ तत्तत्संजगृहे दीप्ति--पात्रं शास्त्रं सुधीरिव ॥ ३ ॥ ग्राहं ग्राहं स रत्नानि । स्वमंदिरमपूरयत् ॥ श्च्लुर्मनीषितं मूल्यं । व्यकीणीत न किंचन ॥ ४ ॥ कोटिध्वजीकाकोटीषु । प.
For Private and Personal Use Only