________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप०||
अथ चतुर्थधूतदृष्टांतः-अस्ति रत्नपुरं नाम । पुरं रत्नाकरश्रियं ॥ यदजुतैनरै रत्नैरिव शृंगायते जगत् ॥ १॥ राजा शतायुधस्तत्र । नलीनः कुलिशायुधः ॥ यस्य कस्य न चि
त्राय। महिमा दानवर्धितः ॥ ५॥ सुधर्मागर्वसर्वस्ख-मुछेतुमिव निर्मितं ॥ अनन्यसममास्था२०२
| न-मासीत्तस्य नरेशितुः ॥३॥ यत्रोहोच्यस्थमुक्तास्रक्-प्रतिबिंबितनूतले ॥ किमधोऽप्यस्त्युचक्र-मिति संदिदिहे जनैः॥ ४ ॥ यत्र स्फुरन्मणिधृणि-स्तोमापास्ततमस्ततौ ॥ क्रियते मंगलायैव । प्रदीपा रजनीमुखे ॥ ५॥ यौवराज्यं ददौ यूने । सूनवे नयविन्नृपः ॥ न चैष तावतातृप्य-सोलो लाने हि वर्धते ॥६॥ हत्वापि पितरं वस्य । राज्यश्रियमियेष सः ॥ धिराज्यं येन दुर्मित्रेणेव दुर्बुद्धिरेधते ॥ ७॥ एतद्विवेद सर्वत्र | संघरच्चरलोचनः ॥ मंत्री कुमारदुर्वृत्तं । रहो राझो जगाद च ॥ ॥ अजानन्निव नूजानि-रन्यदा तनयं जगौ । परिश्रांता वयं वत्स । धृत्वा राज्यधुरां चिरं ॥ ए ॥ निधित्सामस्त्वयि ज्येष्टे। नंदने राज्यमेकतः ॥ अन्यतः कुलमर्यादां । परित्यक्तुं न शक्नुमः ॥ १० ॥ का तात कुलमर्यादा । पृष्टे || तेनेति साग्रहं ॥ नूपोऽव्यधात्कुोऽस्माकं । राज्यं यूतेन लभ्यते ॥ ११ ॥ अष्टोत्तरशतं स्तंना ||
For Private and Personal Use Only