________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप || ति द्वितीयपाशकदृष्टांतः ॥
॥अथ अन्नराशिदृष्टांतः प्रारभ्यते ॥ चिंता
सर्वत्र जारते वर्षे । वर्षेनादस्य नूयसि ॥ जायंते यानि धान्यानि । संमान्यानिलयोगतः॥ १॥ तान्येकत्र सुरो राशी-कृत्य कुर्यात्तथा शिखां ॥ यथोपरि चरनिंपुः । क्षणं र जतकुंचति ॥२॥ तत्रैकः सर्षपप्रस्थः । दिप्त्वा मिश्रीकृतस्तथा ॥ यथाजूद् दुर्लनः सर्वपूर्वगुसैकमंत्रवत् ॥ ३॥ वयसः परिपाकेन । धनुर्यष्टिरिवानता ॥ वाताधिक्येन बद्धीव । प्र चलत्पाणिपखवा ॥ ४ ॥ रोमनिः पलितैः शुष्क-तृणभूमिविलंबिनी ॥ निर्दतास्यतुलारूढनिष्कुलीकृतदामिमा ॥ ५॥ अमावासी कृताशेष-तिथिनेत्रबलं विना ॥ आसन्नमृत्युराया सी-जरती तत्र काचन ॥ ६ ॥ त्रिनिर्विशेषकं । अनात्मज्ञा दुढाके सा। सूर्पमादाय को. तुकात् ॥ विजज्य सर्षपान् सर्वान् । प्रस्थं पूरयितुं पुनः ॥ ७॥ कदापि सूर्पण विविच्य धा
न्य-राशेर्जरत्याशु कदंबकैस्तैः ॥ प्रस्थं तथा सा जरती न जूयः । प्राप्नोत्यपुण्यो मनुजो नृज|| न्म ॥ ॥ इति तृतीयदृष्टांतः. ॥
For Private and Personal Use Only