________________
Shri Mahavir Jain Aradhana Kendra
उप०
चिंता
२००
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाग्न्य-
यथोचितमयाचत । परं पुष्पमिवादुन्वन् । स्वार्थकृद् नृगवद्बुधः ॥ ६६ ॥ एकयोजनगामीज - पदमित्यादिमो धनं ॥ द्वैतीयिकः पुनश्चैक-तिलोद्भवतिलैर्मितं ॥ ६७ ॥ एकाम्रक्षणं - स्तुयश्चैकाहिकान् हयान् ॥ पंचमो मासिकं धान्यं । ददे चैतेषु मंत्रिणः ॥ ६८ ॥ अरुण वारुणी योगा- सर्वथा विवसुर्जवेत् ॥ बुटिताः स्मो वयं स्तोका - दिति ते दध्युरुन्मदाः ॥ ६७ ॥ एवं कोशं कुशूलं च । धनैर्धान्यैश्चमूं हयैः ॥ नूपस्यापूर्य चाणिक्यः । स्वं कृतार्थममन्यत ॥ ० ॥ काले कृशेषु कोशेषु । पुनर्जातेषु नृजुजः ॥ उपायांतरमासूत्र्य । मंत्रीज्यानाह्वयत्तदा ॥ ११ ॥ बभूवुर्देवता दौःस्थ-नाशकास्तस्य पाशकाः ॥ तानुपादाय दायज्ञः । समज्यानरीरमत् ॥ ७२ ॥ पुरतः प्रस्फुरद्रत्न - जालं स्थालं विमुच्य सः ॥ उवाचेदं स गृह्णातु | यो जयत्येकदापि मां ॥ ७३ ॥ जयामि यमहं तेन । देयो दीनार एव मे ॥ ततो लोभा। न पुनस्तं विजिग्यिरे ॥ ७४ ॥ प्रतिदायमुपादाय । तेभ्यो दीनारमेव सः ॥ बजार श्री गृहं किं न । बिंदु निर्जियते सरः ॥ ७५ ॥ श्रात्तेषु दिव्येष्वपि पाशकेषु । जीयेत मंश्री निजिः कदापि ॥ विरुद्धधर्मा न पुनर्मनुष्यो । जवाच्च्युतो मानुषतां लनेत ॥ ७६ ॥ ६
For Private and Personal Use Only