________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जप०
चिंता
|| मिव कंदर्प । चतुष्पमिव जास्करं ॥ सचेतनमिव स्वर्ण । वीक्ष्य सापि विसिमिये ॥४०॥ | प्रीणयित्वाथ तं स्नान-लोजनाछादनादिना ॥ देवदत्तावदत्तोष-निचिता रचितांजलिः ॥
॥४१॥ न याचे जवतो नूषां । न च स्वर्णधनान्यपि ॥ एतत्तु याचे धामेदं । मां च माम || मुचः सदा ॥ ४२ ॥ सोऽप्यूचे मयि निर्मव्ये । वैदेश्ये चानुरागिणी ॥ गुणझे गणिकाधर्ममर्म कस्मान्निवंतसि ॥ ४३ ॥ सावदबाह्यवृत्यैव । राज्ये धनिषु धीधन ॥ मनः पुनः ममाजस्रं । विश्राम्यति कलावति ॥ ४४ ॥ कुमुदिन्या बहिःस्पर्श । कुर्युर्वसुमतः कराः॥ हृदयोदयाटनस्तस्याः । पुनरिंदुः कलामयः ॥४५॥ विदेशो वा स्वदेशो वा । गुणिनां गणनेति का ॥ वि. देशेष्वेव लब्धार्था । हेममौक्तिकविमाः ॥ ४६ ॥ मिति प्रतिपेदाने । मूखदेवेऽथ तद्वचः ॥ हेमदंमकरस्तत्र । राझो हास्यः समाययौ ॥ ४ ॥ श्राहृता नर्तितुं तेन । नृपधाम जगाम सा ॥ हृद्येवालक्ष्यरूपेण । मूलदेवेन संयुता ॥ ४ ॥ कुशले वाद्यविद्यायां । तस्मिन् पटहवा. दिनि ॥ सांडं गर्जति पर्जन्ये । मयूरीव ननत सा ॥ ४ ॥ तुष्टस्तस्यै ददौ नूपः । प्रसाद सापि वाणिनी ॥ समये प्रार्थयिष्येऽह-मिति न्यासीचकार तं ॥ ५० ॥ सा जगौ राजगौ
For Private and Personal Use Only