________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
१३७
|| तावन्मिमेल शेवाल-पटलं पवनेरितं ॥ ७ ॥ ब्रमं ब्रमं हृदं सर्व । स निवेदमुपागतः ॥ ॥ नालुलोके पुनश्चळ । चिंतारत्नमिव च्युतं ॥ ए ॥ स नदेऽत्र कदाप्यशारदः। कमवः शारदमि दुमीक्षते ॥ न पुनर्मनुजो रजोधिको । मनुजत्वं पुनरेति संस्कृतौ ॥ १०॥ इत्यष्टमदृष्टांतः ॥
अथ नवमयुगदृष्टांतः-यो वयस्यमिवालिंग्य । जंबूही स्थितः सदा ॥ हिलायोज नायामो । जात्यसौ लवणोदधिः॥१॥ परिधौ योजनानां यो। लक्षाः पंचदशाधिकाः ॥श्रवगाहे पुनस्तेषां । सहस्रं कथितं जिनैः ॥॥ पातालकलशा यत्र । चत्वारो लक्ष्योजनाः कमलौघं वर्धयितुं । वार्वाधुषिका श्व ॥३॥ कर्कोटायाद्रयः स्थैर्य । यत्र वीच्यस्तु चापलं ॥ मिथः संगेऽपि नोति । खनावः खलु पुस्त्यजः॥४॥ तिमि गिलादयो मत्स्याः । प्रसारितमुखाः सुखं ॥ कोडे क्रीमति निर्बीमं । यस्य वस्तुरियांगजाः ॥ ५॥ क्वचिदापीड्य वै. खोम्या-बोकं जाततृपा इव ॥ सूर्याद्या यस्य लीयतेऽत्युच्चतोयशिखांतरे ॥६॥ ब्रांति छीपाः परे खक्षा । अधृष्या यत्र वारिणा ॥ कहोलाहतसत्वोघ-मुपकर्तुमिवोडिताः॥ ७॥ अमरः कौतुकी कोऽपि । तत्पूर्वापरकूलयोः ॥ तत्संगमविनोदेच्छु-युगं शम्यां च मुंचति ॥ ||
For Private and Personal Use Only