________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
३२०
मिनेव सः ॥ ६ ॥ ईक्कुवाटकवन्नाट्य - शालावञ्चारदाजवत् ॥ राजन् प्राक्सुंदरो भूत्वा । माभू: पश्चादसुंदरः ॥ 30 ॥ गंगौघ इव वर्षा - मिव दूर्वेव सर्वतः ॥ वर्धमानपरिणामो । चिंता भूयास्त्वं जिनशासने ॥ ७१ ॥ दत्ते धर्मोऽयमाराध्य-मानः स्वर्गादिसंपदः ॥ श्रान्तमुक्तः पुनः प्राज्य - दुःखाय प्रभुवङ्गवेत् ॥ ७२ ॥ मुक्तास्रजमिवाधाय । हृदि शिक्षां गुरोरिमां ॥ श्रागत्य नगरीं भूषो । नृत्यैरेवमजूघुषत् ॥ ७३ ॥ पौराः श्रृणवंतु यः कोऽपि । जूपमाराध्घु मिति ॥ गत्वा धर्ममादत्तां । गुरोः केशिकुमारतः ॥ ७४ ॥ प्रकृत्या जडका लोका - स्तद्भूपतिवचस्तदा ॥ कुधार्त्ता जोजनाह्वान - मित्र सम्यक् प्रपेदिरे ॥ ७५ ॥ नक्तंदिवमहीनाथ | महीनाथेन संदधे || स्वादुवारिरिणोतीर्णेनेव जैने मते मतिः ॥ ७६ ॥ धर्मेणेवात्तरूपेण । यशसेवांगधारिणा ॥ श्वेत श्वेतविहार - हारिणी तेन निर्ममे ॥ 99 ॥ सुचेताः केतक नेता । विनेता क्रूरकर्मणां ॥ सप्तग्रामसहस्रेश - श्वतुर्धा राज्यमातनोत् ॥ ७७ ॥ कौशायैकं बलायैकमेकमंतः पुराय सः ॥ दयादानाय राज्यस्य । जागं चैकमकल्पयत् ॥ ७९ ॥ त्रिसंध्यं पूजयामास । जिनं प्रतिदिनं नृपः ॥ पौषधं पुण्यपोषाय । चतुःपव्यां चकार च ॥ ८० ॥ यदादि तेन
For Private and Personal Use Only