________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
३१
उप० ॥ सर्म-चिंतामणिरसन्यत ॥ तदादि विषयमाव-खंडेवास्था व्यमुच्यत ॥ १॥ श्रृंगा- | रांजोधिशारी। सूर्यकांताथ तप्रिया ॥ विरक्तस्मिन्नलं जोग-कामा वामा व्यचिंतयत् ॥ ॥ ॥ गृहस्थोऽपि व्रतीवायं । जोगनीनहीपतिः ॥प्रतिपन्नः शिवाध्वानं । मां व्याघ्रीमिव मन्यते ॥ ३ ॥ इहा कुखामिनानेन । विना विषयकारिणा ॥ मम यौवनकदपपु-नीतो निएफलतां कथं ॥ ४ ॥ सत्यस्मिन्मयि कोऽप्यन्यो। न रज्येत सचेतनः ॥ को जीवत्युरगे दको। जिघृक्षति फणामणि ॥ ५ ॥ तदेनं इतकं हत्वा । दत्वा राज्यं स्वसूनवे ॥ कृत्वापरं पतिं किंचि-नविष्यामि सुखास्पदं ॥ ६ ॥ ददौ सा विषमिश्रान्नं । पत्युः पौषधपारणे ॥ हा योविहिषवल्लीव । मृत्यवे पोषितापि हि ॥ ७ ॥ वपुर्व्यापिविषावेग-वेदनाविड्डलीकृतः ॥ वध्वा विलसितं बुधा। चित्रमाचीकथन्नृपः ॥ ७ ॥ कथंचिद् ज्ञापयित्वा तं । पल्या दु:कर्ममर्म सः ॥ सावष्टं नमनाषिठ । सुते नुर्वपुर्ययात् ॥ ए ॥ मम पुण्यफलं दला। माजू
वन् येत्रकेशिनः ॥ केशिनस्ते गणधराः । सुथरे चित्र संप्रति ॥ ए० ॥ नृत्यो मंत्री सुहृच्चि|| तं । चित्र पूर्वमभूर्मम ॥ अधुनाराधनाकाले । त्वं गुणज्ञ गुरुर्जव । ए१ ॥ न राज्यं न सुता- ॥
For Private and Personal Use Only