________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
॥ ५८ ॥ प्रनो त्वय्यपराद्धं यन्मया सोलंगावया ॥ तत्क्षमस्व क्षमाशीला । जवंति हि जवादृशाः ॥ ५७ ॥ त्वं मम व्याहृतैर्नाधा । वाधामाबाधकैरपि ॥ ताप्यते ग्रीष्मलूका जिः । चिंता किं वा मेरुवनावनी ॥ ६० ॥ प्रनो मिध्यात्वपाथोधौ । मज्जंतं मां समुद्धर ॥ पितृभ्यां दुर्वि - ३१९ नीतोऽपि । पुत्रो नापद्युपेक्ष्यते ॥ ६१ ॥ चित्र त्वमपि सूरींडा -- नमूनेव गुरुं कुरु ॥ येनैकधर्मिणोः प्रीति-रावयोः स्यादभंगुरा ॥ ६२ ॥ चित्रोऽवदत्त्वदाज्ञातः । श्रावस्ती प्रागहं गतः ॥ अस्मादेव गुरोर्धर्म – मादां रत्नं निधेरिव ॥ ६३ ॥ तन्मिष्टं यन्निजैर्दृष्ट-मिति लोकवचः स्मरन् ॥ धमें लगयितुं त्वाम- प्यानयं श्रीगुरू निह ||६४|| जाग्यवानसि धन्योऽसि । यद्गुरोरस्य वाग्जलैः ॥ प्रविशाल विषस्यद्य । सद्यः स्वावद्यकश्मलं ॥ ६५ ॥ अथ भूपोऽवदचित्र । नृत्यः सत्यस्त्वमेव मे ॥ प्राप्य धर्मनिधिं यन्मे । न न्यधुः कुनृत्यवत् ॥ ६६ ॥ मनोरथरथं पुण्यपथे मम नियोजयन् ॥ त्वं सम्यक्सारथिश्चित्र । शेषाः शाकटिकाः पुनः ॥ ६७ ॥ चित्रं मित्रमिवालिंग्य | नृपोऽथ गुरुसन्निधौ ॥ सम्यक्त्वभूषणां सम्यगादत्त द्वादशत्रतीं ॥ ६८ ॥ रिषवर्गमुछेत्तुं । धर्मेषु विलसन्मतिः ॥ गुरुषोत्साहयांचक्रे । सेवकः स्वा
।
For Private and Personal Use Only