________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप० ..||॥ ४ ॥ राजन्नमूनि पत्राणि । कंप्यंते केन भूरुहां ॥ वायुना चेत्तदा वायुः । स मे सादात्प्र- ॥
दर्यतां ॥ ४ ॥ अलक्ष्यमपि चेछाडे । यत्र कंपानुमानतः ॥ मन्यसे तरिकमात्मानं। न चैत
न्यानुमानतः ॥ ४५ ॥ ततः प्रमुदितस्वांतो-- ऽवनीकांतोऽज्यधादिति ॥प्रनो चिराविदीर्णो. ३१७
ऽयं । कुग्रहग्रंथिरद्य मे ॥ ५० ॥ जीवाजीवादिकान् जावान् । जवदुक्तिसुधांजनैः ॥ नूजूध्रादीनिवांधोऽहं । स्वामिन् पश्यामि संप्रति ॥५१॥ परं न पूर्वजैः कुष्मं । पंथानं मोक्तुमुत्सहे ॥ तन्मंचन मुच्यते जंतः । श्रियापि श्रेयसापि च ॥ ५५ ॥ऊचे च सूरिणा राजन् । कोऽयं तव मतिनमः ॥ पूर्वजा ह्यनुवय॑ते । सत्कर्मस्वेव कोविदैः ॥५३॥ पूर्वजेषुदरिखेषु । दिदरिद्रा सतीह कः ॥ को वा रोगानिभूतेषु । तेषु कामयते रुजः ॥ ५४॥ यथायःशीसकश्वेत-स्वर्णमाणिक्यखानिषु ॥ प्राप्तासु कुरुते विछा-नुत्तरोत्तरसंग्रहं ॥ ५५ ॥ यः पुनः प्राग्मया प्राप्तमित्ययस्येव सादरः ॥ नोत्तरोत्तरसंग्राही । स शोच्यः खलु बालिशः॥ ५६ ॥ एवं त्वमपि ना. स्तिक्यं । प्राक्प्राप्तमिति न त्यजन् ॥ कदाग्रहग्रहग्रस्तः । सतां शोच्यो नविष्यसि ॥ ५७ ॥ ए| वं केशिकुमारेण । गुरुणा प्रतिबोधितः ।। मुक्त्वा व्यामोहवन्मोह-मवदनक्तिनाग्नृपः ॥
For Private and Personal Use Only