________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपाय
॥ या जीवन् । मृतश्चैको मलिम्बुचः ॥ यतोलि न पुनार-नेदोऽनूत्तेन नास्त्यसौ ॥ ३७॥ ॥
दृतेः पूर्णस्य वातेन । रिक्तस्यापि च तोलने ॥ तुला समा तथांगस्य । सात्मनोऽनात्मनोऽपि चिता च ॥ ३० ॥ एवमुत्तरयन् सूरि-रन्यधीयत जुजा ॥ स्तेनः कोऽपि मया खग-प्रहारैः खंम३१७ || शः कृतः ॥ ३ए । बुलोके न तु तत्रात्मा । प्रयत्नेनापि वीक्षितः ॥ यद्ययं स्यात्तदीयेत ।
स्फुरन्मीन खोदधौ ॥ ४० ॥ गुरुजगौ पशुपाते-रितेऽरणिदारुणि ॥ वह्निमालोकमानः स्या-द्यथा मूर्खस्तथा नवान् ॥४१॥ वह्निारुणि सौरज्यं । पुष्पे तैलं तिलेऽपि च ॥ तेजः सूर्योपले वारि-शशांकाश्मन्ययो मृदि ॥ ४२ ॥ शैत्यं हिमे चोष्णमग्नौ । श्वैत्यं सुरसरिजले ॥घृतं दध्न्यंकुरो बीज । श्च जीवोऽस्ति वर्मणि ॥ ४३ ॥ एवं तमोनं वाग्ज्योतिः । सूरिसूरे वितन्वति ॥ स पप्रच सदृग्जंतुः । कथं कुंथुगजांगयोः ॥ ४० ॥ सूरिः माह यथा दीपो । घ. टस्थस्तं प्रकाशयेत् ॥ महासद्म पुनः प्राप्य । तदपि द्योतयेदसौ ॥ ४५ ॥ एवमात्मा कुंथुदेहे । तिष्टन् शक्ति समस्य याम् ॥ प्राप्य द्विपवपुः शक्तिं । तादृशीं स्वां प्रकाशयेत् ॥ ४६ ॥ | साक्षादात्मानमप्रेक्ष्य । न प्रत्येमि कथंचन ॥ इत्यालापिनि भूपाले । बनाषे श्रुतकेवली ।।
For Private and Personal Use Only